Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीका तृ० वक्षस्कारः सू०८ भरतराज्ञः वरदामतीर्थाभिगमननिरूपणम् ६१५
विष्टम्, तत्र - रुधिरशब्दो रक्तार्थे प्रयुक्तः तेन कालनीलरक्तपीतशुक्लवर्णानि जातितः पञ्चवर्णानि व्यक्तितस्तु तदवान्तरभेदात् अनेकरूपाणि यानि चिन्हशतानि तानि सन्नि विष्टानि स्थापितानि यस्मिन् तत्तथा तत् यथास्यात्तथेति क्रियाविशेषणतया बोध्यम् । कोऽर्थः ? राज्ञां हि शस्त्राध्यक्षास्तत्तज्जातीयतत्तदेशीयशस्त्राणां तस्यैव परिज्ञानाय शस्त्रकोशेषु उक्तरूपाणि चिन्हानि निवेशयन्ति शस्त्रेषु च तत्तद्वर्णमयान् कोशान् कुर्वन्तीत्यर्थः, :, पुनश्च राजसामग्री कथनद्वारा भरतराजानमेव विशिनष्टि (अष्फोडिय सीहणाय छेलिय हयहेसिय हत्थिगुलगुलाइय अणेग रहसयसहस्सघणघणे तणी हम्ममाणसदसहिण ) आस्फोटित सिंहनादसेंटित हयहेषित हस्तिगुलुगुलायिताने करथशतसहस्रघनघनेति निहन्यमानशब्दसहितेन, तत्र आस्फोटितं भुजास्फोटरूपं सिंहनादः सिंहस्येव शब्दकरणम् 'छेलिय' त्ति सेंटितं हर्षोत्कर्षेण सीत्कारकरणम् हयहेषितम् हणणेति तुरङ्गशब्दः, हस्तिगुलगुलायितं - गजगज्जितम् अनेकानि यानि रथशतसहस्राणि लक्षपरिमितानि तेषाम् 'घणघणत' त्ति घणघणशब्दः, अयं स्थानामनुकरणशब्दः तथा निहन्यमानानामश्वानां च तोत्रादि शब्दास्तैः सहितेन तथा 'जमग समगर्भभारंगों के अनेक सैकड़ो चिन्हों से युक्त थे अर्थात् ये सब चिह्न जातो की अपेक्षा पांच वर्णों के ही थे परन्तु व्यक्ति की अपेक्षा अवान्तर भेदों को लेकर ये सैकड़ों की संख्या में थे क्योंकि ऐसा देखा जाता है कि राजाओं के शस्त्राध्यक्ष तत्तज्जातीय तत्तद्देशीय शस्त्रों के परिज्ञान के निमित्त शस्त्रकोशों के ऊपर उक्तरूप वाले चिह्न बना देते हैं और शस्त्रों के ऊपर भी तत्तद्वर्णमय अनेक चिह्न कर दिया करते हैं ऐसे शस्त्रों से वह भरत चक्री युक्त था, तथा (अप्फोडियसीहणाय छेत्रिय हयहेसियःश्रिगुलगुलाइय अणेगरहसय सहस्सघणघणे तणी हम्ममाणसद्द सहिएण) जब भरत चक्र) इस सत्र युद्ध सामग्री से युक्त हुआ चला जा रहा था उस समय उसके साथ के कितने योद्धाजन भुजाओं को ठोकते हुए साथ में चल रहे थे । कोइर योद्धा जन सिंह के जैसे शब्दों की ध्वनी करते हुए चले जा रहे थे । कोइ२ योद्धा हर्ष के उत्कर्ष से सीत्कार शब्द करते हुए आगे बढ रहे थे। साथ में घोड़ाओ की हिनहिनाहट के शब्द गूंज रहे थे । हस्तिगुलगुलायित हाथियों की चिंघाड होती जा रही थी, लाखों रथों की चित्कार ध्वनि निकल रही थी । અપેક્ષાએ પાંચ વષ્ણુના જ હતાં, પરંતુ વ્યક્તિની અપેક્ષાએ અવાન્તર ભેદથી એ સહસ્રોની સંખ્યામાં હતાં કેમકે આમ જોવામાં આવે છે કે રાજાએ)ના શસ્ત્રાધ્યક્ષ તત્તજાતીય, તત્તદેશીય શસ્ત્રોના પરિજ્ઞાન-નિમિત્ત શસ્ત્રકે શાની ઉપર ઉપર્યુક્ત ચિન્હા મનાવી દે છે. અને શસ્ત્રોની ઉપર પશુ તંત્તદ્વણુ મય અનેક ચિન્હા કરી નાખે છે. એવાં શસ્ત્રોથી તે ભરત ચક્રી युक्त हुतो. ते ( अप्फोडियसीहणाय छेलियहयहेसिय हत्थि गुलगुलाइय अणेगरहस्यसदस्स घणघणतणीहम्मूमाणसद्द सूहिरण) क्यारे भरत यही भाजी युद्ध-सामग्री था સુસજ્જ થઈને જઈ રહ્યો હતેા, તે સમયે તેની સાથેના કેટલાક ચાહા ભુજા ઠાકતા એટલે કે યુદ્ધ માટે અમે તત્પર છીએ આ જાતના ભાવ વ્યકત કરતા સાથે ચાલી રહ્યા હતા. કેટલાક ચાન્દ્રાએ સિંહ જેવી ગર્જના કરતા ચાલી રહ્યા હતા, કેટલાક વૈદ્ધા હર્ષાવિષ્ટ થઈને સીત્કાર શબ્દ કરતા-કરતા આગળ ધપી રહ્યા હતા. ઘેાડાએ ના હુણુહણાટથી દિશાએ વ્યાપ્ત થઈ રહી હતી, ચુસ્તિ ગુલલાયિત-હાથીએની ચીલથી મહાશબ્દ થઈ રહ્યો
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org