Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिकाटीका तृवक्षस्कारः सू० १० रथवर्णनपूर्वक भरतस्य रथारोहणम् पि प्रसिद्धानि मण्डलामाः खड्गविशेषाः वरशक्तयः त्रिशूलानि कुन्ताः भल्ला इति प्रसिद्धाः तोमराः बाणविशेषाः शराणां शतानि येषु तादृशा ये द्वात्रिंशत्तूणाः भस्त्रकास्तै: परिमण्डितो यः स तथा तम् तथा 'कणगरयणचित्तं' कनकरत्नचित्रम्, सुवर्ण रत्नविशेषैः परिमण्डितम् तथा 'जुत्तं' युक्तं तुरगैरित्यग्रेण सम्बध्यते तुरगैः किं विशिष्टैरित्याह' हलीमुहबलागगयदंतचंदमोत्तियतणसोल्लिअकुंदकुडयवरसिंदुवारकंदलवरफेणणिगरहासकासप्पगासधवले" हलीमुखबलाकगजदन्तचन्द्रमौक्तिक 'तणसोल्लिअ' मल्लिका पुष्प कुन्दकुटजवरसिन्दुवारकन्दल वरफेननिकरहारकाशप्रकाशधवलैः, तत्र-हलीमुखं रूढिगम्यम्, बलाको बकः गजदन्तचन्द्रौ-प्रसिद्धौ मौक्तिकम् मुक्ताफलम् 'तणसोल्लिअत्ति' मल्लिकापुष्पं कुन्दम् श्वेतपुष्पविशेषः कुट जानि कुटजपुष्पाणि, वरसिन्दुवाराणि निर्गुण्डीपुष्पाणि कन्दलानि कन्दलनामकवृक्षविशेषपुष्पाणि वरफेननिकरः वरफेनसमूहः हारो मुक्ताहारः काशाः तृणविशेषास्तेषां प्रोक्तानां यः प्रकाशः उज्ज्वलता तद्वत् धवलैः धवलवर्णैः, पुनश्च कीदृशैः 'अमरमणपवणजइणचवलसिग्धगामीहि' अमरमनःपवनजयिचपलशीघ्रगामिभिः, तत्र अमराः देवा मनांसि चित्तानि पवनो वायुः तान् वेगेन जयति इति वर शक्ति-त्रिशूल रखे हुए थे. किन्तु-भाले रखे हुए थे, तोमर-विशेष प्रकार के बाण रखे हुए थे, सैकड़ों सामान्य बाण जिनमें रखे हुए हैं ऐसे ३२ भाथे इसमें रखे हुए थे. (कणगरयणचित्तं) इसमें जो चित्रबने हुवे थे वे कनक और रत्नों द्वारा अतिरमणीय बने हुए थे. ( हलीमुहबलागगयदंतचंदमोत्तियतणसोल्लिय कुंदकुडयवरसिंदुवारकंदलवरफेणणिगरहासकासप्पगासधवलेहिं) इसमें जो 'जुत' घोड़े जुते हुए थे-वे हलीमुख, बगला, गजदन्त, चन्द्रमा-मौक्तिक, मल्लिका पुष्प, कुन्दकुष्प, कुटजपुष्प, निर्गुण्डी पुष्प, कन्दल नामक वृक्षविशेष के पुष्प, सुन्दर फेन का समूह, हार,-मुक्ताहार और काश-तृणविशेष इनकी जैसी-उज्ज्वलता वाले थे-अर्थात् धवल वर्ण के थे ( अमरमणपवणजइण चवलसिग्घगामीहिं ) जैसी देवों की, मनकी, वायुकी, गति होती है उस गति को भी परास्तकरनेवाली इनको चपलताभरी शीघ्र गति थी. उस गति से મકેલી હતો. કણક-વિશેષ પ્રકારના બાણે મૂકેલા હતા. ધનુષ મૂકેલા હતા, મંડલાગ્ર-વિશેષ પ્રકારની તલવારે મૂકેલી હતી. વરશક્તિ-ત્રિશૂલ મૂકેલા હતાં. કુંત-ભાલાએ-મૂકેલા હતા. તેમર-વિશેષ પ્રકારના બાણે મૂકેલાં હતા. સહસ્ત્રો સામાન્ય બાણે જેમાં મૂકેલા છે, એવા 3२ तपा। मेमा भू तi. (कणगरयणचित्त) समाथि बने। तो, नमाने २ननिमित पाथी अत्यंत रमणीय nisal. (हलीमुहबलागदंतचंदमोत्तियतण सोल्लियकुंदकुडयवरसिंदुवारकंदलवरफेणणिगरहासकासप्पगासवलेहिं) मेमा २ 'गुत' घोडाय। ઐતરેલા હતા, તે હલીમુખ, બગલા, ગજદન્ત, ચન્દ્રમા, મૌક્તિક, મલિકા પુષ્પ,કુન્દ પુપ, કુટજ પુષ્પ, નિગુડી પુષ્પ, કંદલ નામક વૃક્ષવિશેષના પુષ્પ, સુન્દર ફીણ સમૂહ હાર-મુક્તાહાર અને કાશ-તૃણ વિશેષ એ સર્વ પદાર્થો જેવા ઉજજવળતા વાળા હતાં. એટલે કે ધવલવ
वाणा . (अमरमणपवणजइण चवल सिग्घगामीहिं) २वी वानी, भननी, वायुनी गति હોય છે, તેમની ગતિ ને પણ પરાસ્ત કરનારી એમની ચપળતાભરી શીવ્ર ગતિ હતી, તે
८०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org