Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
जम्बूद्वीपप्रज्ञप्तिसूत्रे
च्छत्रान्धकारकलितः, तत्र - उत्कटवराणि उन्नतप्रवराणि मुकुटानि राजचिन्हविशेषितशिरोभूषणानि किरीटानि मुकुदसदृश शिरोभूषणानि पताका लघुपटरूपा, ध्वजा बृहत्पटरूपाः वैजयन्त्यः पार्श्वतः लघुपता कि काद्वयसंयुक्ताः पताका एव, चामराणि तथा चच्छत्राणि च तेषां सम्बन्धि यदन्धकारं - छायारूपम् तेन कलितः युक्तः, अत्र अन्धकारशब्देन मुकुटादीनां छाया गृह्यते, तेन आत्मजनितक्लेशरहित इति भावः पुनर्भरतमेव विशिनष्टि(असिखेवणि खग्गचावणारायणयकप्पणिसूललउड भिंडिमालधणुह लोग सरपहरणे हि य) अक्षेिपणी खड्गचापनाराचकणककल्पनी शूललगुडभिन्दिपालधनुस्तूण शरप्रहरणैश्च (सहिए) संयुक्तः तत्र असय: -खड्गविशेषाः क्षिप्यन्ते सीसकगुटिका याभिरिति क्षेपिण्यः (गोफण ) इति लोकप्रसिद्धाः, खड्गाः सामान्यतः, चापाः धनुंषि नाराचा:- सर्वलोहबाणाः, कणकाः वाणविशेषाः कल्पन्यः लघुखड्गाः शूलानि प्रसिद्धानि लगुडाः यष्टिविशेषाः भिन्दिपालाः हस्तक्षेप्याः महाफला दीर्घा आयुधविशेषाः, धनूपि वंशमयबाणासनानि, तूणाः - तुणीराः बाणकोशा इत्यर्थः शराः - सामान्य बाणाः इत्यादिभिः प्रहरणैश्च किमाकारकैरुक्तप्रहरणैः कलित इत्याह- ( काळणील) इत्यादि (काळणील रुहिर पीय सुल्लि अनेगचिंधसयसण्णिविद्वे) काल नीलरुधिरपीतशुक्ला ने कचिन्हशत सन्नि
ફર્જી
मुकुट सदृश शिरोभूषण पताका लघुपताकाएँ, ध्वजाएँ बड़ोर पताकाएँ, वैजयन्ति पार्श्वभाग में छोटी २ दो पताकाओं से युक्त पताकाएँ, चामर एवं छत्र इनकी छाया से वह युक्त है (यहां अंधकार पद से मुकुटादिकों की छाया गृहित हुई है अतः इस प्रकार के कथन से आतपजनित क्लेश से रहित वह भरत चक्री प्रकट किया गया है ) ( असिखेवणि खग्ग चाव णारायकणय कप्पणिसूल लउडभिंडिमालधणुह तोण सरपहरणेहिय) असि तलवार विशेष, क्षेपणी-गोफन, खड्ग सामान्य तलवार, चाप - धनुष, नाराच - सर्प रूप से बने हुए लोहे के बाण, कणक - वाणविशेष कल्पनी लघुखङ्ग, शूल, लगुड- यष्टि विशेष, भिन्दिपाल - वल्लम महाफलवाला लम्बा आयुधविशेष धनुष - वंशमय बाणासन, तूण - माथा, शर- सामान्य बाण, इन सब प्रहरणों से जो कि (कालनील रुहिर पिय सुक्किल्ल अणेगचिंधसयसण्णिविट्ठे) काले, नोले, लाल, पीले और सफेद सघुपताभो, ध्वन्यो विशाल पता थे। वैश्यंती पार्श्वभागमा नानी-नानी मे पताઆથી યુક્ત પુનાકાએ ચામર તેમજ છત્ર એ સવ ની છાયાથી તે યુક્ત હતા, (અડી અધકાર પદ્મથી મુકુટાદિકાની છાયા ગૃહીત થઈ છે, એથી આ જાતના કથનથી આતપ જનિત કલેશથી रहित ते भरतयी प्रवास छे ) ( असिखेव णिखड़गवावणारायणय कप्पणि सूललउडभि डिमालधणुद्दतोण सरपहरणेहिय) असि अवर विशेष क्षेपणी जे ধুशु, अग- सामान्य तलवार न्याय-धनुष्य, नाराय-याउनु ने अ-मालुવિશેષ, કલ્પનીલ-ખડૂગ-શૂલ લગુડ યષ્ટિ વિશેષ ભિન્દિપાલ-બલમ-મહાલક ચુકતસુદીધ આયુવિશેષ ધન-વ’શમય ખાણાસન. તૃણ-તુણીર, શર્-સામાન્ય માણુ, એ સવ હરણાથી (कालणीलरुहिरपीय सुविकल्ल अणेगविधसयस णिविट्ठे) अजा, नीला, सास, चीजा અને શ્વેત રંગામા અનેક સહસ્રો ચિહ્નોથી યુક્ત હતાં એટલે કે એ સર્વે ચિન્હા જાતિની
डे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org