Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीका तृ० बक्षस्कारः सू० ६ स्नानादिनिवत्यनन्तरीय भरतकार्यनिरूपणम् ५९१ -'वइसाहं गईऊण ठाणं' वैशाख वैशाखनामकं स्थानं पादन्यासविशेषरूपं स्थित्वा कृत्वा, वैशाखस्थानकं पादौ विस्तारौ कार्यो, समहस्तप्रमाणतः वैशाखस्थानके वत्स ! कूट लक्ष्यस्य वेधने ॥१॥ इति । इयं पुत्रं प्रति पितुरुक्तिः। पुनरपि किं कृत्वा इत्याह -'आयतकण्णायतं च काऊण उपु मुदारं इमाइं वयणाई तत्य भाणीय से परवई' इति इषु मुदारं च उद्भटम् आयतकर्णायतम्, आयतं प्रयत्नयुक्तं यथा स्यात् तथा कर्णपर्यन्तम् आयतम् आकृष्टं कृत्वा तत्र इमानि वक्ष्यमाणानि वचनानि स नरपतिः अभाणीत् उक्तवान् 'हंदि सुणंतु भवंतो बाहिरो खलु सरस्स जे देवा' हन्दि इति संबोधने हे देवाः ! शृण्वन्तु भवन्तः शरस्य मत्प्रयुक्तस्य बाणस्य बहिस्तात् बहिर्भागे ये देवा अधिष्ठायकास्ते इत्यर्थः केच ते इत्याह-'णागासुरासुवण्णा तेसिं खु णमो पणि वयामि' नागा-नागकुमाराः, असुरा:-असुरकुमाराः, सुपर्णाः-सुपर्णकुमाराः तेभ्य: ठाईऊण ठाणं आयत कण्णायतंच काऊण उसुमुदारं) जिसकी दोनों कोटियां श्रेष्ठ वज्र की बनी हुइ है अभेद्य होने से मुख जिसका वज्र के जैसे सार वाला है-जिसके प्रदेश विशेष में चन्द्रकान्त आदि मणियां काश्चन से बद्ध हैं निर्मल होने से जिसका पृष्टभाग धोये के जैसा साफ है, धनुर्धारियों को जो अभिराम है । एवं निपुण शिल्पी द्वारा जो बनाया गया है ऐसे पृष्ट भाग वाले बाण को कि जिसमें अनेक मणियों एवं रत्नों के द्वारा नामरूपचिह्न अंकित किया गया है। पादन्यासविशेष में स्थित होकर धनुष पर चढाया और उसे कान तक बड़ी सावधानी के साथ खींचकर (इमाइं वयणाई तत्थ भाणीय) ऐसे वचन कहे । (हंदि ! सुणंतु भवंतो वाहिरो खलु सरस्स जे देवा) मेरे द्वारा प्रयुक्त क्षेत्र कि बहिर्भाग में रहे हुए जो अधिष्ठायक देव हैं वे सुनें (नागासुरा सुवण्णा तेसिं खु णमो पणिवयामि) मैं नागकुमार असुरकुमार सुवर्णविविहसुविरइय नामधिं वइसाहं ठाइ ऊण ठाणं आयत कण्णायतं च काऊण उसु मुद्रारं) नी मन्नटियो श्रे० १०बनी मनेसा छ भने बाथी भुमरेनु परे સાર સંપન છે. જેના પ્રદેશ વિશેષ માં ચંદ્રકાંત વગેરે મણિઓ કાચનથી બદ્ધ છે તેમજ કકેતનાદિ ૨ પણ જેમાં કાંચન થી બદ્ધ છે. નિર્મલ હોવાથી જેનો પૃષ્ઠ ભાગ પ્રક્ષાલિત કરવામાં આવ્યો હોય તે પ્રમાણે સ્વચ્છ છે, ધનુર્ધારી ઓના માટે જે અભિરામ રૂપે છે તેમજ નિપુણ શિપી વડે જે બનાવવામાં આવ્યું છે. એવા પૃષ્ઠ ભાગ વાળા બાણું ને કે જેમાં અનેક મણિઓ તેમજ તેને વડે નામ રૂપ ચિન્હ અંકિત કરવામાં આવેલ છે. પાદન્યાસ વિશેષમાં સ્થિત થઈને તે બાણને ધનુષ ઉપર ચઢાવ્યું અને કાન સુધી બહુજ सावधानी पू याने (इमाई वयणाई तत्थ भाणीय) 241 प्रमाणे वयना ४ai-(हंदि ! सुणंतु भवंतो वाहिरओ खलु सरस्स जे देवा) भा२।१३ प्रयुत क्षे। नाडिमा २७. ना२।२ यि ३ छ a सला . (णागासुरा सुवण्णा तेसिं खु णमो परिवयामि)
(१) भरत चक्रवर्ती ऐसा नोम उसमें लिखा था (२) वैशाखनामकं पादौ सविस्तारो कार्यों समहस्त प्रमाणतः । वैशाखस्थानके वत्स ! कूटलक्ष्यस्य वेधने ॥१॥
(२) भरत यता' या प्रमाणे तमा नाम समेसु हेतु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org