Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीका तृ. वक्षस्कारः सू० ६ स्नानादिनि व्रत्यनन्तरीय भरतकार्यनिरूपणम् ५८९ तथा इन्द्रधनुषा च अतिवक्रतया संकाशं-सदृशं यत्तत्तथा, पुनश्च 'परमहिसदरिय दविय दढघणसिंगरइअसारं' वरमहिप दृप्तदप्पितदृढघनशृङ्गतिदसारम्, तत्र दृप्तदर्पितः सञ्जातदतिशय यो वरमहिषः वाहद्विषोत्तमः तस्य दृढं निबिडपुग्दलानेष्पन्नम् अतएव घनंछिद्ररहितं यत् शृंगं रतिदं-रमणीयं तद्वत् सारं संश्रेष्ठं तत्सदृशसापरयुक्तमित्यर्थः पुनश्च कीदृशम् 'उरगवरपवरगवल वरपरहुयभमरकुलणीलिणिद्धधंतधोयपट्ट' उरगवरप्रवरगवलप्रवरपरभृतभ्रमरकुलनीलीस्निग्धध्मातधौतपृष्ठम्, तत्र -उरगवरो-भुजगश्रेष्ठः प्रवरगवलं प्रधानमहिषशृङ्गम्, प्रवरपरभृतः -श्रेष्ठकोकिलः, भ्रमरकुलं मधुकरसमूहः, नीली-गुलिका एतानीव स्निग्धं कालकान्तियुक्तं, ध्मातमिव ध्मातम्-तेजसा जाज्वल्यमानं धौतमिव धौत-निर्मलं पृष्ठं पृष्ठभागो यस्य तत्तथा 'णिउणोविय मिसि मिसिंतमणिरयणघंटियाजालपरिक्खित्तं निपुणौपित देदीप्यमानमणिरत्नघण्टिका जालपरिक्षिप्तम्, तत्र-निपुणेन-शिल्पिना ओपिताः उज्ज्वालिताः अतएव देवीप्यमानाः मणिरत्नघण्टिकाः तासां यज्जालं समूहः तेन परिक्षिप्तं वेष्टितं यत्तत्तथा, पुनश्च कीदृशम् 'तडित्तरुणकिरणतवणिज्जबद्धचिंध' तडित्तरुणकिरणतपनीयवद्धचिह्नम्, तत्र तडिदिव विद्युदिवतरुणाः नवीनाः किरणा यस्य तत्तथा, एवं विधस्य तपनीयस्य सुवर्णस्य सम्बन्धीनि तपनीयमयानीत्यर्थः बद्धानि चिह्नानि यत्र तत्तथा चाकचिक्ययुक्त नानाविधसुवर्णचिह्नयुक्तमित्यर्थः 'पुनश्च-दहरमलयगिरिसिहरकेसरचामरबालद्धचंद चिंधं' ददेर मलयगिरिवक्र होता है अतः धनुष की वक्रता प्रकट करने के लिये इन दोनों का साम्य यहां बतलाया गया है। तथा अहंकार से गीले हुए श्रेष्ठ महिष के निबिडपुद्गलो से निष्पन्न अतएव छिद्ररहित ऐसे रमणीय शृङ्ग के जैसे मजबूत एवं श्रेष्ठ नाग की प्रधान महिष शृङ्ग की श्रेष्ठ कोकिल की भ्रमर कुलको एवं नीली गुटिका की जैसी कालो कान्ति वाले (धंत धोयपटुं) तेज से जाज्वल्यमान, तथा निर्मल पृष्ट भाग बाले (णि उण विअभिसिमिसंत मणिरयणघंटियाजा परिक्खित्तं) निपुण शिलियों द्वारा उज्वालित की गई अतएव देदीप्यमान ऐसी मणिरत्न घंटिकाओं के समूह से वेष्टित (तडित्तरुणकिरणतवणिज्जबद्धचिंध) विजली के जैसो नवीन किरणों वाले सुवर्ण से निर्मित जिसमें चिन्ह हैं (ददर मलया रिसिहरकेसरचामरबालद्धचंदविंध) दईर પણ ઈન્દ્રધનુષ જે જ વક્ર હોય છે એથી ધનુષની વકતા પ્રકટ કરવા માટે એ બનેની સમાનતા. અહીં સ્પષ્ટ કરવામાં આવી છે. તેમજ અહંકારથી ગાવિત થયેલા શ્રેષ્ઠ મહિષના નિબિડ પુદગલોથી નિષ્પન્ન એથી છિદ્રરહિત એવા રમણીય કંગ જેવા સુદઢ અને શ્રેષ્ઠ નાગની પ્રધાન મહિષથંગની શ્રેષ્ઠ કોકિલની, ભ્રમર કુલની તેમજ નીલી ગુટિક જેવી કાળી तिवाणा (धत धोयपट) ते४ थी भयान, तथा निमल पृष्ठभागवाजा (णिउणोविअमिसिमिसतमणिरयणघंटियाजालपरिक्खित) (नपुण शिहि५। 3 Graleत ४२पामा मापी मेथी दायमान थेवी मशिन घटियाना समूडाथी त (तडित्त रुणकिरणतवणिज्जबद्धचिंधं ) विधुत नवीन. (७२014 सुथी निमतमा थिहोछे. (दहरमलयगिरिसिहरकेसरचामरबालद्धचंदचिंधं ) ४६२ मन मलयागरिंना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org