Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीका तृ० वक्षस्कारः सू० ४ भरतराज्ञः गमनानन्तर तदनुचरकार्यनिरूपणम्५६३ मित्ता) प्रतिनिष्क्रम्य निर्गत्य (जेणेव बाहिरिया उवट्ठाणसाला जेणेव सीहासणे तेणेव उवागच्छइ) यत्रैव बाहिरिका उपस्थानशाला यत्रैव सिंहासनं तत्रैव उपागच्छति (उवागच्छित्ता) उपागत्य (सीहासणवरगए पुरत्थाभिमुहे सण्णिसिइ) सिंहासनवरगतः पौरस्त्याभिमुखः पूर्वदिशाभिमुखः सन्निषीदति उपविशति (सण्णिसीइत्ता) संनिषध (अट्ठारससेणिप्पसेणीओ सदावेइ) अष्टादश श्रेणिप्रश्रेणिः शब्दयति तत्र अष्टादश श्रेणी:-कुम्भकारादिप्रकृतीः, प्रश्रेणी:-तवान्तरभेदान् शब्दयति आह्वयति (सदावेत्ता एवं वयासी) शब्दयित्वा एवं-वक्ष्यमाणप्रकारेणाऽवादीत् उक्तवान् । अष्टादशश्रेणिश्रेणयश्चमा:
(कुंभार १ पट्टइल्ला २ सुवण्णकाराय ३ सूक्कारा य ४ गंधव्वा ५ कासवगा ६ मालाकाराय ७ कच्छकरा ८ ॥१॥ तंबोलिमा ९ य एए नवप्पयाराय नारुआ भणिआ। अहणं णवप्पयारे कारुअ वण्णे पयक्खामि ॥२॥ चम्मयरु १ जंतपीलग २ गंधि ३ छिपाय ४ कंसकारे ५ य ।
सीवग ६ गुआर ७ भिल्ला ८ धीवर ९ वण्णाइ अट्ठदस ॥३॥ सीहासणवरगए पुरत्थाभिमुहे सण्णिसीअइ) वहां आकर वह पूर्वदिशा की ओर मुँह करके उत्त सिंहासन पर बैठ गया (सण्णिसीइत्ता ) बैठकर ( अट्ठारस से णि रसेगोओ सदावेइ ) उसने अष्टादश श्रेणी प्रश्रेणी को प्रजाजनों को बुलाया- (सहावेत्ता एवं वयासी) और बुलाकर उन से ऐसा कहा- वे अष्टादश श्रेणि प्रवेणि इस प्रकार से है-"कुंभार १ पट्टइल्ला २ सुवण्णकारा ३ य सूवकारीय ४ गंधव्वा ५, कासबगा ६ मालाकाराय ७ कच्छकरा ८ ॥ १ ॥-तंबोलियाय एए नवप्पयारा य नारुआ भणिआ" अहणं णवप्पयारे कारु अवण्णे पयक्वामि ॥२॥ चम्मयरु १ जंतपीलग २ गंधिअ ३ छिपाय ४ कंसकारे ५ य, सीवग ६ गुआर ७ भिल्ला ८ धीवर ९ वण्णाइ अट्ठदस ॥३॥ चित्रकार आदिक भी इन्हीं में अन्तर्भूत हो जाते हैं । उस भरत અંજલિ બનાવીને તે અંજલિને જમણું તરફથી ડાબી તરફ મસ્તક ઉપર ત્રણ વાર ફેરવીને प्रामा (करेत्ता) प्रथम ४ीने (आउहघरसालाओ पडिणिक्खमइ) त्या२ मा त मायुपशाणामांथी महा२ नीजी गये. (पर्डािणक्खमित्ता जेणेव बाहिरिया उवट्ठाणसाला जेणेव सीहासणे तेणेत्र उवागच्छइ) ५२ ना ५ ते यां या स्थाना मेसवानी २४२या ती अने तमा ५६ च्या सिंहासन हेतु त्यो माव्या. (उवागच्छित्ता सीहासणवरगए पुरस्थाभिमुहे सण्णिसीअइ) त्या भावाने ते पूर्व दशा त२६ भुम ४शन ते सिहासन ७५२ मेसो गये. (सण्णिसोइत्ता) मेसीने (अट्ठारससेणिप्पसेणीओ सदावेइ) ते मटाश श्रेणी-श्रेणिना जानाने माय. (सहावेत्ता एवं वयासी) अने બે લાવીને તેમને આ પ્રમાણે કહ્યું તે અષ્ટાદશ એણિ પ્રશ્રેણિના પ્રજાજનો આ પ્રમાણે छे—(कुंभार १. पट्टइल्ला २, सुवणकारा ३, य सूचकाराय ४, गंधया ५, कावगा६. मालाकाराय ७, कच्छ करा ८॥१! तंबोलियाय एए नवप्पयाराय नारुआ भणीआ अहणं णवप्पयारे कारुअवण्णे पयक्खामि ॥२ चम्मयरु १ जंतपीलग २, गधि ३ छिपाय ४, कंलकारे ५ य, सीबग ६ गुआर ७, भिल्ला ८, धीवर ९ वण्णाइ अढदस 13 ચિત્રકારો વગેરે પણ એમનામાં અન્તત થઈ જાય છે. તે ભારત રાજાએ રિજનોને
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org