Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
जम्बूद्वीपप्रज्ञप्तिसूत्रे दत्त्वा 'विउलं जीविआरिहं पीइदाणं दलइ' विपुलं-प्रचुरं जीविकाईम्-आजीविकायोग्यं प्रीतिदानं ददाति 'दलित्ता' दत्वा 'सक्कारेइ सम्माणेइ' सत्कारयति वस्त्रादिना सन्मानयति वचनबहुमानेन 'सक्कारता सम्माणेत्ता' सत्कृत्य सन्मान्य च 'पडिविसज्जेइ' प्रतिविसर्जर्यात स्वस्थानगमनाय समादिशति । 'पडिविसज्जेत्ता' प्रतिविसयं 'सीहासणवरगए पुरत्थाभिमुहे सण्णिसण्णे' सिंहासनवरगतः श्रेष्ठसिंहासनस्थितः पूर्वाभिमुखः सन्निषण्णः उपविष्टः। अथ भरतो यत्कृतवान् तदाह-'तएणं' इत्यादि । 'तएणं से भरहे राया कोडुंबियपुरिसे सदावेइ' ततः खलु स भरतो राजा कौटुम्बिकपुरुषान् शब्दयति अवयति 'सद्दावेत्ता' शब्दयित्वा च 'एवं वयासी' एवं वक्ष्यमाणप्रकारेण अवादीत उक्तवान् किमुक्तवानित्याह-'खिप्पामेव' इत्यादि 'खिप्पामेव भो देवाणुप्पिया! विणीयं रायहाणि सभिंतरबाहिरियं' क्षिप्रमेव शीघ्रमेव भो देवानुप्रियाः ! विनीतां राजधानी साभ्यन्तरबाहया अन्तर्बाह्याम् अन्तर्बाह्यभागसहिता 'आसिय संमज्जियसित्त सुइगरत्थंतरवीहियं' तत्र आसिक्त संमाजित सिक्त शुचिक रथ्यान्तर वीथिकाम् आसिक्ता गन्धोआउधरिअस अहामालिअं मउडवज्जं ओमोऊ दलइ दलइता विउलं जीविआरिहं पोइदाणं दलइ) प्रणाम करके फिर उस भरत राजा ने उस आयुध गृहिक के लिये अपने मुकुट को छोड़ कर बांकी के सब पहिरे आभूषण उतार कर दे दिये और भविष्य में उसकी आजीविका चलती रहे इसके योग्य विपुल प्रीतिदान दिया ( दलित्ता सक्कारेइ, सम्माणेइ, सक्कारेत्ता, सम्माणेता, पडिविप्लज्जइ, पडिविसज्जेत्ता सीहासण वरगए पुरत्थाभिमुहे सपिणसण्णे ) विपुल प्रीतिदान देकर फिर उसने उसका वस्त्रादि के द्वारा सन्मानकिया, बहुमान द्वारा उसका सन्मान किया इस प्रकार उसका सत्कार और सन्मान करके फिर उसने उसे विसर्जित कर दिया विसर्जित करके फिर वह अपने श्रेष्ठ सिंहासन पर पुर्वदिशा की आत તે આયુધ ગૃહિકને પિતાના મુકુટ સિવાય ધારણ કરેલાં બધાં આભૂષણે ઉતારીને આપી દીધો અને ભવિષ્યમાં તેની આજીવિકા ચાલતી રહે તે પ્રમાણે વિપુલ પ્રમાણમાં પ્રીતિદાન આપ્યું (दलित्ता सक्कारेइ सम्माणेइ, सक्कारेत्ता, सम्मोणेत्ता पडिविसज्जेइ, पडिविसज्जेत्ता सीहासणवरगए पुरस्थाभिमुहे सण्णिसण्णे) विपुल प्रीतिहान सापाने तो तेनु राशि સન્માન કર્યું, બહુમાન વડે તેનું સન્માન કર્યું. આ પ્રમાણે તેને સત્કાર અને સન્માન કરીને પછી તેણે તેને વિસર્જિત કરી દીધો. વિસર્જિત કરીને પછી તે પિતાના શ્રેષ્ઠ સિંહાसन 6५२ पूर्व दिशा त२५ भु५ ४शने सारी शत सी गयी. (तएणं से भरहे राया कोड वियपुरिसे सद्दावेइ) त्या२ मा ते भरत राये पोताना मि मासान सोसाव्यां (सहावित्ता एवं वयासी) अने मालावीन तेमन तेथे । प्रभारी ४ (खिप्पामेव भो देवाणुपिया? विणीअं रायहाणि सब्मितरवाहिरिबं आसियसमन्जियसित्त सुइगरत्यंतरवीहियं मंचाई मंचकलिअ) हेवानुप्रिया ! तमे सौ शीध्र विनीत रामपानी ને અંદર અને બહારથી એકદમ સ્વચ્છ કરે, સુગંધિત પાણીથી સિંચિત કરે, સાવરણીથી કરો સાફ કરે, જેથી રાજમાર્ગો અને અવાન્તરમાર્ગે સારી રીતે સ્વચ્છ થઈ જાએ. દર્શન
Jain Education international
For Private & Personal Use Only
www.jainelibrary.org