Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीका द्वि० वक्षस्कारः सू० ५६ अवसपर्पिणी दुष्षमारक वैशिष्य निरूपणम् ४८९ गुरुः, क्रकचादिषु स्वरः-इत्यादयोऽशुभवर्णादयः कथं संभवन्ति ? इति चेदाह-यद्यपि नीलादयोऽशुभपरिणामाः, तथापि तेऽनुकूलवेद्यतया शुभा एव । यथा श्वेतो वर्णों यद्यपि शुभ एव,तथापि कुष्ठादिगतः प्रतिकूलवेद्यतयाऽशुभ एव भवतीति (तसि च णं खीरमेहसि सत्तरतसिणिवत्तितंसि समाणंसि) तस्मिंश्च खलु क्षीरमधे सप्तरात्रं निपतिते सति (एत्थ णं) अत्र खलु (घयमे हे णाम महामेहे) घृतमेघो नाम महामेघः (पाउब्भविस्सइ) प्रादुर्भविष्यति (भरहप्पमाणमित्ते आयामेणं, तयणुरूवं च णं विक्खंभेणं) भरतप्रमाणमात्र आयामेन तदनुरूपश्च खलु विष्कंभवाहल्येन (तएणं से घयमेहे णाम महामेहे) ततः खलु स घृतमेघोनाम महामेघः (खिप्पामेव) क्षिप्रमेव (पतणतणाइस्सइ) प्रस्तनिष्यति. (जाव वासं वासिस्सइ) यावत् वर्ष वर्षिष्यति, (जे णं भरहस्स वासस्स भूमीए सिणेहभावं जणइस्सइ) यः खलु भरतस्य वर्षस्य भूमौ स्नेहभावं-स्निग्धतां जनयिष्यति (तंसि च णं घयमेहंसि सत्तरत्तं मिवत्तितंसि समाणसि) तस्मिंश्च खलु घृतमेघे सप्तरात्रं निपतिते सति, (एत्थणं) अत्र
आदि में तिक्त रस चणा आदि में रूक्ष स्पर्श, सुवर्ण आदिको में गुरुस्पर्श, कच, करोंत, आदि में कठोर स्पर्श, इत्यादि ये अशुभ वर्णादिक कैसे संभवित होते हैं ? तो इसका उत्तर ऐसा हैकि यद्यपि नीलादिक अशुभ परिणाम रूप हैं परन्तु ये अनुकूल वेद्य होने के कारण शुभ ही हैं, जैसे श्वेतवर्ण यद्यपि शुभ ही होता है, परन्तु जब यह कुष्ठादिगत होता है तो वह प्रतिक्ल वेद्य होने से अशुभरूप ही होता है (तसिणं खीरमेहंसि सत्तरत्तंति णिवत्तितंसि समाणंसि) जब वह क्षीरमेघ सात दिन राततक बराबर-निरन्तर-वरसता रहेगा-तब उसके अनन्तर ही (घयमेहे णामं महामेहे) यहां घृतमेघ नाम का महामेध (पाउभविस्सई) प्रकट होगा. यह मेघ भी (भर हप्पमाणमित्त आयामेणं तयणुरूवं च णं विक्खमेणं बाहल्लेणं) भरत क्षेत्र-प्रमाण लम्बा होगा और भरतक्षेत्र प्रमाण हो चौड़ा और मोटा होगा. (तएणं से घयमेहे णाम महामेहे खिप्पामेव पतणतणाइ स्सइ) प्रकट होने के बाद ही वह धृतमेध गर्जना करेगा-(जाव वासं वासिस्सइ) यावत् वर्षा करेगा (जेणं भरहस्स वासस्स भूमीए सिणेइभावं जणइत्सइ) इससे भरत क्षेत्र की भूमि में स्नेह भावકરસ, કારેલા વગેરેમાં તિક્તરસ, ચણા આદિમાં રૂક્ષ-સ્પ, સુવર્ણ આદિકમાં ગુરુસ્પશ ક્રકચ-કરવત વગેરેમાં કઠેર સ્પર્શ વગેરે એ અશુભ વર્ણાદિકે કેવી રીતે સંભવિત હોય છે? તે આને જવાબ આ પ્રમાણે છે કે નીલાદિક જે કે અશુભ પરિણામ રૂપ છે પણ એ એ અનુકૂલ વેધ હોવાથી શુભ જ છે. જેમ વેતવણું શુભ જ હોય છે, પરંતુ જ્યારે એ ४.४ाशित डाय छ । प्रतिस वेध वाथा अशुभ ३५४ गाय छे. (तंसि णं खीरमेहंसि सत्तरसि णिवत्तितंसि समाणंसि) न्यारे क्षीरभेध सात हिवस भने त संधी सतत पता २२शे, त्या२मा (धयमेहे णामं महामेहे) मी घतमे नम: महामन (पाउभविस्सइ) ५४८ थरी. म. भेघ ५९५ (भरहप्पमाणमित्रो आयामेण तयणुरूवं च णं वि. क्खमेण बाहल्लेण) भरतक्षेत्र प्रमाण की या वाणे। म वि . (तपणं से घयमेहे णाम महामेहे खिप्पामेव पतणतणाइस्सइ) ४८ थामा ते धृतभेध गन ४२२. (जाव वास बासिस्सइ) यापत् वर्षा ४२). (जे णं भरहस्स वासस्स भूमिए सिणेहभाव जणइस्सइ)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org