Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीका तृ० वक्षस्कारः सू) २ भरतचक्रवर्ति उत्पत्यादिनिरूपणम् ५२५ 'अव्यङ्गो १, लागाप्र्गों २, रूपसम्पत्तिभृतनुः ३, इत्यारभ्य ताचिकः साविको नृपः ३६ इत्यन्ताः पत्रिंशत्परिमिता विज्ञेयाः 'अयोच्छिा गातपत्ते' अव्यवच्छिन्नातपत्रः, अव्यवच्छिन्नम्-अखण्डितमातपत्रं यस्य स तथा एकछत्रराज्यधारीत्यर्थः एतेनास्य पितृपितामहक्रमागतराज्यभोक्तृत्वं सूचितम् अथवा तस्य प्रभुत्वं केनापि बलीयसा रिपुणा न व्यवच्छिन्नमिति सूचितम् । 'पागडउभयजोणी' प्रकटोभययोनिकः, प्रकटे विशदाबदाततया जगद्विख्याते उभययोन्यौ मातृपितृपक्षरूपे यस्य तथा, निर्मलजननीजनकोभयपक्षवानित्यर्थः अतएव 'विमुद्धणिगकुलगयणपुण्णचंदे इव सोमयाए णयगमगणिबुईकरे' तत्र विशुद्ध कलङ्करहितं यन्निनककुलं तदेव गगनं तत्र पूर्णचन्द् इव सोमतया मृदुस्वभावेन नयनमनसो निवृत्तिकरः आनन्दकरः, 'अक्खोभे' अक्षोभः भयरहितः, 'सागरोवथिमिए' सागर इव स्तिमितः अधिक प्रशस्त पार्थिव गुणों से ये युक्त होते हैं वे गुण इस प्रकार से हैं- अव्यङ्ग १ लक्षणापूर्ण २ रूसंपत्तियुक्त शरीर ३, यहां से लेकर तात्विक और सात्विक तक इस प्रकार ये३६ हो जाते है । "अवोच्छिण्ण तात्ते" इसका एकच्छत्र राज्य होता है, इसलिए इनका राज्य पितृ पितामह की वंश परम्परा से चला हुआ आता हैं यह बात इस बात से सूचित को गइ है अथवा इनका प्रभुत्व किसी अन्य बलिष्ठ शत्रु के द्वारा छिन्न भिन्न नहीं किया जा सकता है ऐसा भी समझा जा सकता है। (पागड उभयजोणो ) इन के मातृ पितृ पक्ष जगत मे विख्यात होता है । (विसुद्धणियगकुलगयणपुण्णचंदे इत्र सोमयाए णयण मण वुई करे ) अत एव ये अपने कलङ्क विहीन कुलरूप गगन मंडल में मृदु स्वभाव के कारण पूर्ण चन्द्र मण्डल की तरह नेत्र और मन को आनन्द करने वाले होते हैं । ( अक्खो भे सागरोव थिमिए धणवइव्व भोग गुणेहि जुत्ते) 38 अघि प्रशस्त पाथिवणेथा ससा संपन्न होय छे. ते गुहे। अव्यङ्ग
ક્ષorgઈ રૂપસ પત્તિ યુક્ત શરીર ત્યાંથીલઈને સાત્વિક સુધી એ ગુણે ની ૩૬ સંખ્યા થઈ જાય छ.'अव्वोच्छिण्णातपत्त' मेनु से ४२०३२४य डाय छे. समनुशय पितृ-पितामडानी वश પરંપરાથી ચાલ્યું આવતું હોય છે, એ વાત એનાથી સૂચિત કરવામાં આવી છે. અથવા એમનું પ્રભુત્વ કઈ પણ બીજા શત્રુ વડે છિન્ન-ભિન્ન કરી શકાતું નથી. એવું ५४ सभ७ शहीसे छीये. (पागउउभयजोणी) मेमनी मातृ-पितृ पक्ष आतमा विध्यात हाय छे. (विसुद्ध णियगकुलगयण पुण्णचंदे इव सोमयाए णयणमणणिवुईकरे) मेथी એ પોતાના કલંકહીન કુલ રૂપ ગગનમંડળમાં મૃદુસ્વભાવને લીધે પૂર્ણ ચન્દ્ર મંડળની १ अव्यङ्गो १ लक्षणापूर्णो २रूपसंपत्तिभृत्तनुः 3 अमदो ४ जगदोजस्वी ५ यशस्वीच ६ कृपोलुहृत् ७ । कलासुकृतकर्मा ८ च. शुद्धराजकुलोद्भवः ९ । वद्धानुगः १० त्रिशति ११ श्च पुजारागी १२ प्रजा गुरू १३ । समर्थनःदमर्थानां त्रयाणां सममात्रया १४ । कोशवान् १५ सत्यसन्धानः १६ चेरहम् १७ दूरमत्रहग १८ आसिद्धि को योगी १९ च प्रवीणः शस्त्र २० शास्त्रयोः २१ । निग्रहा २२ नुग्रहपरो २३ निलञ्च दूरशिष्टयोः २४ उपायार्जित राज्य श्री २५ दुनिशौण्डो २६ धुवजयी २७ । न्यायप्रियो २८ न्यायवेत्ता २९ व्यसमानाव्यपासकः ३० । अधर्मवीर्या ३१ गाम्भीर्यो ३२ दार्य ६३ चातुर्यभूषितः ३४ प्रणयाधिकक्रोध ३५ तात्विकः सात्विको नृपः ३६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org