Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीका द्वि वक्षस्कारः सू० ५६ अवसपर्पिणी दुष्पमारक वैशिष्य निरूपणम् ४८७ क्षिप्रमेव प्रस्तन्य-प्रगW (खिप्पामेव) क्षिप्रमेव (पविज्जुआइस्सइ) प्रविद्योतिष्यते-विधुद्भिर्युक्तो भविष्यति (खिप्पामेव पविज्जुआइत्ता) क्षिप्रमेव प्रविधुत्य (खिप्पामेव) जुगमुसलमुट्टिप्पमाणमित्ताहि) युगमुशलमुष्टिप्रमाणमात्राभिः युगं-रथ शकटाद्यङ्गभूतं 'जूआ' इति लोकप्रसिद्धम्, मुसलं-प्रसिद्ध, मुष्टिःबद्धालिकः पाणिः, एतत्प्रमाणा मात्रा यासां ताभिस्तथाभूताभिः (धाराहि) धाराभिः (ओहमें हं) ओघमेघम्-ओघेनसामान्येन प्रवृत्तो मेघो यस्मिस्तत्तथाविधं (सत्तरत्तं) सप्तरात्रं-सप्ताहोरात्रान (वास) वर्ष-वृष्टिं (वासिस्सइ) वर्षिष्यति करिष्यति (जे णं) यः खलु यो महामेघः खलु (भरहस्स वासस्स) भरतस्य वर्षस्य (भूमिभाग) भूप्रदेशं कीदृशं भूभागम् ? इत्याह - इंगालभूयं' इत्यादि । (इंगालभूयं) अङ्गारभूतम्-अङ्गारसदृशं (मुम्मुरभ्यं) मुर्मुरभूतम्-विस्फुटितप्रदेशाङ्गारतुल्यं (छारियभूयं) क्षारिकभूतं भस्मीभूतं (तत्तकवेल्लुगभूय) तप्तकटाहभूतं संतप्तकटाहसदृशमिति । एतादृशं भूभाग (णिव्वाविस्सतित्ति) निवापयिष्यतीति-शमयिष्यतीति । (तसि च णं पुक्ख. लसंवट्टगंसि महामेहंसि) तस्मिंश्च खलु पुष्कलसंवर्तके महामेवे (सत्तरत)सप्तरात्रं सप्ताहोत्रान् निरन्तरं (णिवत्तितंसि समाणंसि) निपतिते सति (एत्थ णं) अत्र खलु (खोरमेहे णाम महामेहे) क्षोरमेघो नाम महामेघः (पाउभविस्सइ) प्रादुर्भविष्यति-उत्पत्स्यते (भरपतणतणाइत्ता) गर्जना करके (खिप्पामेव पविग्जुआइस्सइ) फिर वह शीघ्र ही विद्युतोंविजलियों से युक्त हो जावेगा अर्थात् उसमें-बिजलियां चमकेगो (खिप्पामेव पविज्जुआइत्ता विप्पामेव जुगमुसलमुट्ठिप्पमाणमित्तेहिं ओधमेघं सत्तरत्तं वासं वासिस्सइ) विजलियों के चमकने बाद फिरे वहां महामेध जुआ प्रमाण, मुप्तल प्रमण तथा मुष्टि प्रमाण वाली धाराओं से सात दिन रात तक कि जिनमें सामान्य रूप से मेघ का सद्भाव रहेगा वर्षा करता रहेगा (जेणं भरहस्स वाप्तस्स भूमिए सिणेहभावं जणइस्मइ) यह मेघ भरत क्षेत्र के भू प्रदेश को कि जो अङ्गार के जैसा एवं तुषाग्नि के जैसा बन रहा था और भस्मीभूत हो चुका था तथा तप्त कटाह के जैसा जल रहा था बिलकुल शान्त कर देगा-शीतल कर देगा-(तंसि च णं पुक्खलसंवगंसि महामेहंसि) इस प्रकार उस पुष्कल संवर्तक महामेघ के (सतरत्तं णिवत्तितंसि समाणंसि) सात दिन रात तक निरन्तर वरमहामघमती शीघ्रताथी ना ४२. (खिप्पामेव पतणतणाहत्ता) गनाशन (त्रिप्पामेव पविज्जुआइस्लाइ) पछी त शी विधुनोथी युक्त थशे स तमाथी दाना सायरी. (खिप्पामेव पविज्जुआइत्ता खिप्पामेघ जुगमुसलमुट्ठिप्पमाणमित्तेहि ओघमेघसत्तरतं वासं वासिस्सइ) पीजीमान यसमा ५छी महाभ यू प्रमाण, भूसस પ્રમાણ તથા મુષ્ટિ પ્રમાણ જેવી ધારાઓથી સાત દિવસ સુધી કે જેમાં સામાન્યરૂપથી મેઘना सलाव २शे वर्षा ४२। २. (जे णं भरहस्ल वासस्स भूमीए सिणेहभावं जणहस्सइ) આ મેઘ ભરતક્ષેત્રના ભૂપ્રદેશને કે જે અંગાર જે તેમજ તુષાગ્નિ જે થઈ રહ્યો છે અને ભસ્મીભૂત થઈ ચૂકર્યો હતે તથા તમ કટાહની જેમ સળગી રહ્યો હતો તેને સંપૂર્ણતઃ શાન્ત ४२३, शीतल ४२३. (तसि च णं पुक्खलसंवदृगंसि महामेंहसि) प्रमाणे ते पुसस'४ भलाम (सत्तरत्तं णिवतितसि समाणंसि) सात -त्रि सुधा सतत १२सशे त्या२ माई
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org