Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीकाद्विवक्षस्कारः सू० ५७ उत्सर्पिणीदुष्षमाकालगतमनुष्यकर्तव्यनिरूपणम् ४९७ प्रमाणं व्यवधाय (वज्जणिज्जेत्ति कटु) वर्जनीया इति कृत्वा स्वस्वसमूहतः पृथक्करणीयाः तत्संसर्गः सर्वथा वर्जनीय इति निश्चित्य (संठिई ठवेस्संति) संस्थिति स्थापयिष्यन्ति व्यवस्थां करिष्यन्ति (संठिई ठवेत्ता) संस्थितिं स्थापयित्वा (भरहे वासे)भरते वर्षे (मुहं सुहेणं सुख सुखेन सुखं यथा स्यात्तथा सुखेन-अनायासेन (अभिरममाणा २) अभिरममाणाः २-क्रीडन्तः २ (विहरिस्संति) विहरिष्यन्ति कालं यापयिष्यन्ति ॥सू० ५७॥
मूलम-तीसेणं भंते ! समाए भरहस्स वासस्स केरिसए आयारभावपडोयारे भविस्सइ ? गोयमा! बहुसमरमणिज्जे भूमिभागे भविस्सइ जाव कित्तिमेहिं चेव अकित्तिमेहिं चेव । तीसेणं भंते ! समाए मणुयाणं केरिसए आयारभावपडोयारे भविस्सइ ? गोयमा ! तेसिणं मणुयाणं छविहे संघयणे छविहे संठोणे बहुईओ रयणीओ उइदं उच्चत्तेणं जहण्णेणं अंतोमुहत्तं उक्कोसेणं साइरेगं वासस्यं आउयं पालेहिंति, पालित्ता अप्पे गइया णिस्यागामी जाव अप्पेगइया देवगामी ण सिझंति ॥ सू० ५८ ॥ ____ छाया-तस्यां सल भदन्त ! समायां भरतस्य वर्षस्थ कीदृशक आकारभावप्रत्यवतारो भविष्यति ? गौतम ! बहुसमरमणीयो भूमिभागो भविष्यति यावत् कृत्रिमैश्चैव अकृत्रिमैप्रचैव । तस्यां खलु भदन्त समायां मनुजानां कीदृशक आकारभावप्रत्यवतारो भविष्यति? गौतम ! तेषां खलु मनुजानां, षविधं संहनन, षइविध संस्थान बह्निः रत्नी: उर्ध्वमुञ्चत्वेन, जघन्येन, अन्तर्मुहूत्तम् उत्कर्षेण सातिरेकं वर्षशतम् आयुष्कं पालयिष्यति, पालयित्वा अप्येकके नियगामिनो यावत अप्येकके देवगामिनः न सिध्यन्ति ॥५८॥ की छाया प्रमाण में वर्जनोय हो जावेगा-अर्थात् हम लोग अपने समुदाय से उसे पृथक्कर देंगे. और उससे कोई सम्बन्ध नहीं रखेंगे. इस प्रकार (कटु) से निश्चयकरके (संठिई ठवेस्संति) वे व्यवस्था करेंगे । इस प्रकार की (संठिई ठवित्ता भरहे वासे) व्यवस्था करके फिर वे (सुह सुहेणं अभिरममाणा २ विहरिस्संति) इस भरत क्षेत्र में बड़े ही आनन्द के साथ विना किसी बाधा के विविध प्रकार की क्रीडाओं को करते हुए अपने समय को निकालेंगे ॥५॥
इस उत्सर्पिणी के दुष्षमाकाल में भरत क्षेत्र के और उसमें स्थित मनुष्यों के आकार भाव અનેક પુરૂષોને છાયા પ્રમાણમાં વર્જનિય થઈ જાય એટલે કે અમે તેને પિતાના સમુદાયમાંથી જુદા જુદા કરી મૂકીશુ અને તેના સાથે કોઈ પણ જાતને સંબંધ કરીશુ નહીં આ प्रभा निश्चय श२ (संठिई ठवेस्संति) तेसो व्यवस्था ४२. मा प्रभाधे (संठि ठवित्ता भरहे वासे) व्यवस्था ४शन पछी त (सुहं सुहेणं अभि-रममाणा २ बिहरिस्सति) मा भरत ક્ષેત્રમાં બહુ જ આનંદપૂર્વક બાધા રહિત થઈને વિવિઘ પ્રકારની ક્રીડાઓ કરતાં પોતાના સમयने व्यतीत ४२ ॥ ५७ ॥
ઉત્સર્પિણીના દુષમકાળમાં ભરત ક્ષેત્રના અને તેમાં સ્થિત મનુષ્યના આકારભાવ
६३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org