Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टिका० द्वि० वक्षस्कार सू० ५४ षष्ठारक स्वरूपनिरूपणम्
४६३
विस्तारणात् पर्वताः=क्रीडापर्वता उज्जयन्तवैभारादयः, गिरयः गृणन्ति शब्दायन्ते जनं निवासभूतत्वेनेति गिरयः गोपालगिरि चित्रकूटप्रभृतयः डुङ्गानि शिलासमूहाः चोरसमूहा वा सन्त्येष्विति डुङ्गराः शिलोच्चय मात्ररूपाः उत्स्थलानि - उन्नतानि स्थलानि धूलिसमू हरूपाणि, भ्राष्टाः = पास्वादिवर्जिता भूमयः, तत्र एषां द्वन्द्वः ते आदौ येषां ते तथा तान् प्रासादशिखरादीनां संग्रहः, एतान् सर्वान् । (विरावेहिंति) विद्रावयिष्यन्ति - नाशयिष्यन्ति । तथा ते मेधा : (गंगासिंधुवज्जाइं) गङ्गासिन्धुवर्जीनि शाश्वत नदीं गङ्गाँ सिन्धुं च वर्जयित्वा (सलिलविलविसमगत्तणिण्णुण्णयाई) सलिलबिलाविषमगर्त्तः निम्नोन्नतानि सलिलबिलानि भूनिर्झराः, विषमगर्त्ताः दुष्पूरश्वभ्राणि तथा निम्नोन्नतानि निम्नानि च तानि उन्नतानि चेति तथा तानि उच्चावचानीत्यर्थः, एषां द्वन्द्वस्तानि सलिलविलप्रभृतीनि सर्वाणि जलस्थानानि ( समीकरेर्हिति ) समीकरिष्यन्ति समानानि करिष्यन्तीति । अथ गौतमस्वामी पुनः पृच्छति (तीसे भंते) इत्यादि । (तीसे णं भंते ! समाए) तस्यां खलु भदन्त ! समायां हे भदन्त ! तस्यां खलु दुष्पमदुष्मायां समायां (भरहस्स वासस्स ) भारतस्य वर्षस्य (भूमी) भूमेः (केरिसए) कीदृशः (आगारभाव पडोयारे) आकार भावप्रत्यवतारः आकाराः आकृतयः, भावाः पर्यायाः तेषां प्रत्यवतारः आविर्भावो (भविस्सइ) भविष्यति ? | भगवानाह - ( गोयमा !) हे गौतम ! तस्यां दुष्षमदुष्षमायां समायां (भूमी) भूमिः (भविस्सइ) भविष्यति, शिला समूह जहां होते हैं या चोर समूह जिन में निवास करते हैं ऐसे डूंगरो को - बड़ी २ शिलाओं वाली उन्नतटेकरियों को, धूलि समूहरूप उन्नत स्थलों को, और पांसु आदि से रहित वडे पठारों को इत्यादि समस्त स्थानों को नष्ट कर देगे (सलिलविलविसमगत्तणिण्णुण्णयाणि
गंगा सिंधु वज्जाई समीकरेंति) शाश्वत नदी गंगा और सिन्धु को छोड़कर जमीन के ऊपर के झरनों को, विषम गढ्ढो को, - नीचे २ पसरे हुए पात्रों के द्रह को, तथा नीचे ऊंचे जल स्थानों को पन सब को बराबर बना देगे - समान - एकसा कर देगे (तीसे णं भंते ! समाए भरहस्स वासरस भूमि केरिसए आयारभाव पडोयारे भविस्सइ) अब गौतम प्रभु से ऐसा पूछते है - हे भदन्त ! उस दुष्षम दुष्षमा नाम के आरे में भरत क्षेत्र का आकार भाव प्रत्यवतार - स्वरूप कैसा होगा ? इसके उत्तर में प्रभु कहते हैं - ( गोयमा ! भूमी भविस्सइ इंगालभूआ, मुम्मुर भुआ વગેરે પવ તને, શિલાસમૂહ જ્યાં હોય છે અથવા ચાર સમૂહે જેમાં નિવાસ કરે છે એવા પ તના, માટી-માટી શિલાએ વાળા ઉન્નત ટેકરીએના, ધૂલિસમૂહ રૂપ ઉન્નત સ્થલે1ને અને પાંસુ આદિથી રહિત વિશાળ પઢારે ને! તેમજ સમસ્ત સ્થાનેાનો નાશ કરશે (હિત बलविसमगत णिण्णुण्णयाणिअ गंगासिन्धुवज्जाई समीकरेंति) शाश्वत नही गाने સિન્ધુને બાદ કરીને પૃથ્વી ઉપરના સ્રોતેને, વિષમ ખાડાએ ને, નીચે પ્રસરેલા પાણીનાં द्रहाने, तेभन नीचे अथे ४वस्थानाने ते सरभारी नाम समान असे नांणशे (तीसेण भंते ! समाए भरहस्स वासस्स भूमिप केरिसए आयारभावपडोयारे भविस्सह डे गौतम પ્રભુને આ પ્રમાણે પૂછે છે- હે ભદન્ત ! તે દુખમા નામના આરામાં ભરતક્ષેત્રના આકારलव प्रत्यवता२-२१३५ ठेवु इथे ? कोना क्वाणमा प्रभु हे छे - ( गोयमा ! भूमिभचि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org