Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
२६२
जम्बूद्वीपप्रज्ञप्तिस्त्रे कार्य च पूर्वम्, अतएव पूर्वस्याङ्ग पूर्वाङ्गमिति विग्रहः, पूर्वाङ्ग चतुरशीतिलक्षगुणितं सत् पूर्व जायते, पवं चात्रान्वर्थत्वं सुव्यक्तमेवेति चेत्, आह-पूर्वशब्दस्यैव तावन्नास्त्यन्वर्थत्वं ततश्च तत्कारणस्यापि तदभावः मुस्पष्ट एवेति न कश्चिद्दोषः । यद्वा-द्विगुणं द्विगुणमित्येवच्छाया, अर्थस्तु 'द्विभेद विभेदं" इति वोध्यः । ततश्चायमत्राशयः-यथा “पूर्वाङ्ग पूर्वम्" इति द्विभेदम् अनेन क्रमेणैव टिताङ्गं त्रुटितमित्यारभ्य शीर्षप्रहेलिकाङ्गं शीर्षप्रहेलिका इति पर्यन्तं भेदद्वयं बोपमिति । सम्प्रति प्रक्रान्तविषयम् उपसंहरन्नाह"एतावदिति" 'एताव' एतावत्-समयादि शीर्षपहेलिका पर्यन्तं 'ताव' तावद् 'गणिए' गणित-कालगणितं संख्यास्थानमिति यावत् । 'एताव ताव गणियस्स बिसए' एतावानेव तावर गणितस्य विषयः आयुःस्थित्यादिकालः । एतावानायुः कालस्तु केषांचिद् रत्नप्रभानारकाणां भवनपतिव्यन्तराणां सुपम दुष्षमारक संभविनां नरतिरश्चां च बोध्यः । एतस्मात्परतोऽपि सर्षपचतुष्पल्यप्ररूपणा गम्यः संख्येयः कालोऽस्ति, परन्तु सोऽनहै और वह कार्य सापेक्ष होता है, यहां पूर्वाङ्ग रूप कारण का कार्य पूर्व है तभी तो जाकर पूर्वाङ्ग में-"पूर्वस्य अङ्गं" इस व्युत्पत्ति के अनुसार ऐसा विग्रह हुआ है पूर्वङ्ग को ८४ लाख से गुणा करने पर उससे पूर्व बनता है इस तरह से यहां अन्वर्थता स्पष्ट हो है फिर आपने इनमें अन्वर्थता का अभाव कैसे प्रतिपादित किया है ? तो इस शंका का उत्तर ऐसा है कि जब पूर्व शब्द में ही अन्वर्थता नहीं है तो फिर इनका जो कारण है उसमें अन्वर्थता का अभाव तो स्पष्ट ही है इस तरह से यहां कोई दोष नहीं है । यद्वा-“विगुणं २" की संस्कृत छाया द्विगुण द्विगुण ऐसी ही है इसका अर्थ दो दो भेद होता है तथा च पूर्वाङ्ग पूर्व त्रुटिताङ्ग त्रुटित इस रूपसे शीर्षप्रहेलिकाङ्ग शोर्षप्रहेलिका तक दो दो भेद होते गये हैं-जो ऊपर में स्पष्ट किये जा चुके हैं। "एताव ताव गणिए, एतावताव गणियस्स विसए तेण परं ओवमिए" इस प्रकार समय से लेकर शीर्षप्रहेलिका तक कालगणित है-संख्या का स्थान है और इतना हो गणित का विषय है- आयुस्थिति आदि रूप काल है इतना आयुःकाल कितनेक रत्नप्रभा के नारकोंका, भवनपति देवों का, व्यઆ વ્યુત્પત્તિ મુજબ આ જાતને વિગ્રડ થયા છે. પૂર્વાગને ૮૪ લાખથી ગુશિત કરવામાં આવે તે તેના થી પૂર્વ બને છે. આ પ્રમાણે અહીઅન્વર્થતા સ્પષ્ટ જ છે. તે પછી તમોએ આમાં અન્વતાને અભાવ છે. એવું પ્રતિપાદન કર્યું છે તે એગ્ય છે ? આ શંકાને જવાબ આ પ્રમાણે છે કે જયારે પૂર્વ શબ્દમાં જ અવર્થતા નથી તો પછી એનું જે કારણ કે તેમાં અન્યતાને અભાવ તે ૨૫ષ્ટ છે. આ પ્રમાણે અહીં કોઈ દોષ જ નથી.
__यद्वा-"विगुणं २" नी सकृत छाया द्विगुण द्विगुण' मेवी छे, मान सय બબે ભેદ હોય છે. તથા ચ-પૂર્વાગ પૂર્વ, ત્રુટિતાંગ ત્રુટિત આ રૂપથી શીર્ષ પ્રહેલિકાંગ, शीर प्रति सुधी १० सेहो थय। छे. ते विष ५२ स्पष्टता ४२वामां मावी छे. पता वतावगणिए,, एतावतावगणियस्स विसर तेण परं ओवमिए" मा प्रमाणे समयथा માંડી ને શીર્ષ પ્રહેલિકા સુધી કાળ ગણિત છે, સંખ્યાનું સ્થાન છે, અને એજ ગણિતને વિષય છે. આયુથિતિ આદિરૂપ કાળ છે. આટલે આયુ કાળ કેટલાક રતનપ્રભાના નારકોના
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org