Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीकाद्वि वक्षस्कार सू.४७ भगवतः निर्वाणानन्तरमीशानदेवकृत्यनिरूपणम् ४१७ स्थानाङ्गाद्यागमेषु द्वात्रिंशत्संख्यका व्यतरेन्द्रा उक्ताः, इह तु षोडश कथमुच्यन्ते ! इति चेत्, आह-यद्यपि व्यन्तरेन्द्रा द्वात्रिंशत्संख्यकाः सन्ति, परन्तु न ते सर्वे ऋद्धयादि सम्पमा भवन्ति । तत्र ये महर्टिकाः कालादयः प्रधानन्यन्तरेन्द्रास्ते इह विवक्षिताः, ये लु अल्पमहर्द्धिका अणपन्नीन्द्रादयस्ते इह गौणत्वान्न विवक्षिताः तेषामविवक्षणे न कापि विप्रतिपत्तिः कार्याः, यतो विचित्रा सूत्रकृतो शैली भवति । अत एवोत्तमपुरुषपरिगणनायां प्रतिवासुदेवानामुत्तमपुरुषत्वेऽपि क्वचित् आगमे तत्परिगणना न कृता । यथा समवायाङ्गे 'भरहेरवएसु णं वासेसु एगमेगाए ओसप्पिणीए चउवणं चउवण्णं उत्तमपुरिसा उप्पग्जिसु वा, उप्पज्जिति वा, उप्पज्जिस्संति, 'तं जहा-चउवीसं तित्थयरा वारस चक्कवट्टी नव बलदेवा नव वासुदेवा' छाया-भरतैरवतयोः खल्ल वर्षयोः एकैकस्यामुत्सऐसी की जा सकती है कि स्थानाङ्ग आदि सूत्रों में ३२ व्यन्तरों के इन्द्र कहे गये हैं फिर यहां पर १६ ही इनके इन्द्र क्यों कहे गये हैं ! सो इसका समाधान ऐसा है कि यद्यपि व्यन्तरेन्द्र ३२ ही कहे गये हैं परन्तु यहां जो १६ प्रकट किये गये हैं-वे यह बतलाते हैं कि व्यन्तरों के ३२ इन्द्र सब समान ऋद्धि आदि वाले नहीं हैं किन्तु कालादिक १६ इन्द्र ही महान् ऋद्धिवाले हैं इसलिये ये प्रधान व्यन्तरेन्द्र हैं और इसी कारण इन्हें यहां विवक्षित किया गया है. अल्पऋद्धि वाले अणपत्नीन्द्रादिकों को नहीं विवक्षित किया गया है. उन्हें तो गौण ही रक्खा गया है. इसलिये इस प्रकार के कथन में कोई विप्रति पत्ति जैसी बात नहीं समझनी चाहिये. क्योंकि सूत्रकारों की शैली विचित्र प्रकार की होतो है, इसो का यह प्रभाव है कि जब उत्तम पुरुषों की परिगणना की गई तो उसमें प्रतिवासुदेव को उत्तम पुरुष होने पर भी किसी २ भागम में परिगणना नहीं की गई है, जैसा कि समवायाङ्ग में "भरहेरखए णं वासेसु एगमेगाए मोसप्पिणीए चउवण्णं चउपण्णं उत्तमपुरिसा उप्पग्जिसुवा उपज्जिति वा, उप्पज्जिस्संति वा तं नहा-च उवीसं तित्थयरा, શંકા કરી શકાય કે થાનાંગ વિગેરે સૂત્રોમાં વ્યંતરદેવેના ૩૨ બત્રીસ ઈક કહેવામાં આવેલ છે. તે પછી અહીં તેના ૧૬ સોળજ ઈન્દ્ર કેમ કહયા છે ? આશકાનું સમાધાન એવું છે કે-જે કે વ્યંતર દેવાની સંખ્યા. ૩૨ જ છે પરંતુ અહી જે ૧૬ પ્રકટ કરવામાં આવ્યા છે તે આમ બતાવે છે કે યંતના ૩૨ ઈન્દો સર્વ સમાન ઋદ્ધિ આદિ થી યુક્ત નથી પણ કાલાદિક ૧૬ ઇન્દ્રો જ મહાન ઋદ્ધિવાળા” છે. એથી એએ પ્રધાન યંતરેન્દ્રો છે અને એથી જ એમને અહીં ઉલ્લેખ કરવામાં આવ્યો છે. અહ૫ ત્રાદ્ધિવાળા અણુપનીદ્રાદિકને અહીં ઉલ્લેખ કરવામાં આવ્યો નથી. તેમનું સ્થાન ગૌણ જ માનવમાં આવ્યું છે. એથી આ જાતના કથનમાં કોઈ વિપ્રતિપત્તિ જેવી વાત સમજવી ચગ્ય નથી, કેમકે સૂત્રકારોની શૈલી વિચિત્ર પ્રકારની હોય છે. એનેજ એ પ્રભાવ છે, કે જ્યારે ઉત્તમ પુરૂષની પરિગણુના કરવામાં આવી તે તેમાં પ્રતિવાસુદેવ ઉત્તમ પુરૂષ હોવા छत मामामात प्रमाणे तनी परिगन्य ४२पामा मावा नथी. रेभ'समवायाङ्ग' मा "भरहेरवपसु णं वासेसु एगमेगाए ओसप्पिणीप चउपण्णं चउपण उत्तम पुरिसा उपजिंसु वा उपजिति बा, उप्पज्जिस्सति वा तं जहा-घउवीसं तिस्थयरा
५३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org