Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीकाद्वि.वक्षस्कार सू.४७ भगवतः निर्वाणानन्तरमीशानदेवकृत्यनिरूपणम् ४१५ देवानां देवीनां च आधिपत्यम् अधिपतित्वम् पौरपत्यं पुरपतित्वं, स्वामित्वं स्वाम्यं, भर्तृत्वम् महत्तरकत्वम् आज्ञेश्वरसेनापत्यम् आज्ञाया ईश्वरः आज्ञेश्वरः, सेनायाः पतिः सेनापतिः आज्ञेश्वरश्चासौ सेनापतिश्चेति आज्ञेश्वरसेनापतिस्तस्य भावस्तत्वं च कारयन् पालयंश्च महता विशालेन अहतनाटयगीतवाद्यतन्त्रीतलतालत्रुटितघनमृदङ्गपटुप्रवादितरवेण अहतो निरवच्छिन्नो यो नाटयगीतवाद्यतन्त्रीतलतालत्रुटितघनमृदङ्गपटुप्रवादितरवः तत्र नाटयं नटकर्म, गीतं प्रसिद्धम् तथा पटुभिः पटुपुरुषैः प्रवादितानि यानि तन्त्रीतलतालत्रुटितघनमृदङ्गरूपाणि वाद्यानि, एतेषां यो रवः शब्दस्तेन सहितान् 'विउलाई भोगभोगाई भुंजमाणे विहरइ' विपुलान् भोगभोगान् भुजानो विहरति । 'अहतनाटयगोतवाद्य' इत्यादिपदे 'वाघ' शब्दस्य पूर्वनिपातः ‘पटुप्रवादित' शब्दस्य परनिपातच आर्षत्वाद बोध्य इति । 'तएणं' ततः भगवतः शरीरत्यागानन्तरं खलु 'तस्स ईसाणस्स देविंदस्स देवरन्नो आसणं चलइ' तस्य ईशानस्य देबेन्द्रस्य देवराजस्य आसनं चलति । 'तएणं से ईसाणे' ततः खलु स ईशानो 'जाव' यावत यावत्पदेन 'देवेन्द्रो देवराजः इति' संग्राह्यः, तथा 'देवराया आसणं चलियं पासइ' देवराजः आसनं चलितं पश्यति, 'पासित्ता ओहिं पउंजइ' का अधिपत्य, पौरपत्य, स्वामित्व, भर्तृत्व, महत्तरकत्व, एवं आज्ञेश्वर सेनापत्य करवाता हुआ उनकी परिपालना करता हुआ सतत निरवच्छिन्न रूप से होने वाले नाटय के गीतों के साथ २ पटुपुरुषों द्वारा बजाये गये तन्त्री, तलताल, त्रुटित, आदि सूप बाजों को तुमुल चित्ताकर्षक ध्वनि से युक्त "विउलाई भोगाभोगाई भुंजमाणे विहरइ" विपुल भोगभोगों को भोगता हुआ अपना समय आनन्द के साथ व्यतीत करता रहता है. यहां "अहतनाट्य गीतवाद्य" आदि पद में वाद्य शब्द का पूर्वनिपात और “पटुप्रवादित" शब्द का परनिपात आर्ष होने से हुआ है।
भगवान् ने जब अपने शरीर का परित्याग कर दिया था "तएणं तस्स ईसाणस्स देविदस्स देवरन्नो आसणं चलइ" उस समय इस देवेन्द्र देवराज ईशान इन्द्र का आसन कम्या यमान हुआ "तए णं से ईसाणे जाव देवराया आसणं चलियं पासई" कम्पायमान हुए आसन અનેક ઈશાનદેવલોકવાસી દેવ-દેવાઓ પર આધિપત્ય, પરિપત્ય, સ્વામિત્વ, ભતૃત્વ, મહત્તઋત્વ, તેમજ આરે પર સેના પત્યના રૂપમાં શાસન કરતા તેમની પરિપાંલના કરતે, સતત નિરવચ્છિન્ન રૂપથી અભિનીત થતી નાટ્ય ના ગીતેની સાથે-સાથે પ૮ પુરુષ વડે વગાડવામાં આવેલાં ત ત્રી, તલ લ ત્રુટિન આદિ રૂપ વાદ્યયંત્રોની તુયુલ ચિત્તાકર્ષક ધ્વનિ થી યુક્ત 'विउलाई भोगभोगाई-भुजमाणे विहरइ' विधुत से लोगोन। उप ४२ता पातान। समय सुमेथा ५सार रत . मी 'अहत नाट्रव गोतवाद्य' मा ५६मा we नो पूर्वनिपात अन "पटुप्रवादित" शहोन। पशिनिपात मा वाथी थये छ. भगवाने यारे पोताना शरीरने। परित्याग ४यो, 'तपणं तस्स ईसाणस्स देविंदस्स देवरन्नो आसण चलइ' त समये । हेवेन्द्र १४ ५ शान छन्द्रनु आसन पायमान
यु 'तपणं इसाणे जाव देवराया आसणं चलियं पासइ' त्यारे ईशान पायमान थयेर मासन ने नयु 'पासित्ता' तोताना 'ओहि पउंजइ' अवधि ज्ञानने ५युत यु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org