Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टोका द्वि० वक्षस्कार सू० ५१ अस्णिसंवयन विध्यनन्तरिकविधिनिरूपणम् ३३९ न्ति (करित्ता) कृत्वा (जेणेव) यत्रैव (साइं २) स्वानि २ निजानि २ (विमाणाई) विमानानि (जेणेव) यत्रैव (साइं २) स्वानि २ (भवणाइं) भवनानि (जेणेव) यत्रैव (साओ २) स्वाः २ (सभाओ) सभाः (सुहम्माओ) सुधर्माः देवसभाः (जेणेव) यत्रैव (सगा २) स्वकाः २ निजाः (माणवगा) माणवकाः माणवकनामान इत्यर्थः (चेइअखंभा) चैत्यस्तम्भाः आह्लादकस्तम्भाः (तेणेव) तत्रैव (उवागच्छंति) उपागच्छन्ति (उवागच्छित्ता) उपागत्य (वइरामएसु) वज्रमयेषु (गोलवट्टसमुग्गएसु) गोलवृत्तसमुद्गकेषु वर्तुलाकारभाजनविशेषेषु (जिनसकहाओ) जिनसक्थीनि मृले स्त्रीत्वं प्राकृतत्वमूलकम् (पक्खिवंति) प्रक्षिपन्ति स्थापयन्ति (पक्खिवित्ता) प्रक्षिप्य-संस्थाप्य जिनसक्थिदशनादि (अग्गेहिं) अय्यैः उत्तमैः अग्रेरितिच्छाया पक्षे प्रत्यग्रः (वरेहि) वरैः प्रकृष्टै महद्भिरित्यर्थः (मल्लेहि) माल्यः (अ) च (गंधेहि अ) गन्धैश्च (अच्चेति) अर्चन्ति पूजयन्ति (अच्चित्ता) अर्चित्वा पूजयित्वा (विउलाई) विपूलान् (भोगभोगाई) भोगभोगान् भोग्यभोगान् मले नपुंसकत्वं प्राकृतत्वम्लकम् (भुंजमाणा) भुजानाः अनुभवन्तः चके तब भवनपति से लेकर वैमानिक तक के समस्त देवों ने अष्टान्हिका महोत्सव किया 'करित्ता जेणेव साई २ विमाणाइ जेणेव साई२ भवणाई जेणेव साओ २ सभाओ सुहम्माओं जेणेव साणं २ माणवगा चेइयखंभा तेणेव उवागच्छंति" अष्टान्हिका महोत्सव करके फिर वे सब के सब इन्द्रादिक देवलोक जहां अपने २ विमान थे, जहां अपने २ भवन थे जहां अपनी २ पुधर्मा सभाएं थो और जहां अपने२ माणवक नामके चैत्यस्तम्भ थे वहां पर गये, “उवागच्छित्ता" वहां जाकर "वरामएसु गोलवट्टसमुग्गएसु जिनसकहाओ पक्खिवंति" उन्होंने वनमय गोलवृत्त समुद्गाकों में वर्तुलाकार भाजनविशेषो में उन जिनेन्द्र की हड्डियों को रख दिया "पक्खिवित्ता अग्गेहि वरेहि मल्लेहिं य गंधेहि अच्चेंति" रख करके फिर उन्होंने उत्तम या नवोन श्रेष्ठ बड़ो २ माल्यों से एवं गन्ध द्रव्यों से उनकी पूजा की "अच्चित्ता विउलाई भोगभोगाई भुंजमाणा विहरीत" पूजन
ઈન્દોએ અષ્ટાણિક મહેસ સમ્પન્ન કર્યા ત્યારે ભવનપતિથી માંડીને વૈમાનિક સુધીના सवा मटा९६४ मास ४ा. 'करिता जेणेव साई २ विमाणाई जेणेव साई
साई भवणाई जेणेव सामओ २ सभाओ सुहम्माओ जेणेव साणं २ माणवग चेइयखंभा તેર વાછતિ અષ્ટાહક મહત્સવ કરીને પછી તે સર્વ ઈન્દ્રાદિક જયાં પિત– પિતાના વિમાનો હતાં જયાં પિતા પોતાના ભવને હતાં, જયાં પોત પોતાની સુધર્મા समाय। ती भने यो पातपोवन माधुवर नाम शैत्य मेहता, त्यां गया, 'उवागपिछता त्यो ४२ 'वइरामपसु गोलवसमुगएसु जिनसकहाओ पक्खिवंति भये વળમય ગોલવૃત્ત સમુદ્રમાં-વર્તુલાકાર ભાજન વિશેષોમાં–તે જિનેન્દ્રની અસ્થિઓને प्रस्थापित र्या. 'पक्खिवित्ता अग्गेहिं वरेहिं मल्लेहिं य गंधेहिं अ अच्चेति' प्रस्थापित ४शन પછી તેમણે ઉન કે નવીન શ્રેષ્ઠ મોટી-મેટી માળાઓથી તેમજ ગન્ધ દ્રવ્યથી તેમની પૂજા ४१. 'अंचित्ता, विउलाई भोगभोगाई भुंजमाणा विहरंति' ५ ४शन पछी । सवे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org