Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
४१४
जम्बूद्वीपप्रज्ञप्तिसूत्रे
"
स तथा पर्वताद्युत्पाटनसामर्थ्ययुक्त इत्यर्थः, तथा - महायशाः महंदू - विस्तीर्णं यशो यस्य स तथा - विशिष्टवैक्रियादिकरणाचिन्त्य सामर्थ्ययुक्त इत्यर्थः, तथा - महासौख्यः - महत्- प्रचुरं सौख्यं - सुखं प्रभूतसद्वेदनीयोदयाद् स तथा - अत्यन्तमुखयुक्त इत्यर्थः तथा भास्वर - शरीरः - देदीप्यमान देहः, प्रलम्बवनमालाधरः - प्रलम्बा- प्रलम्बमाना या वनमाला तस्या धरः - धारकः, तथा - - ईशानकल्पे ईशानकल्पनामके स्वर्गलोके, ईशानावतंस के विमाने ईशानाव नामके विमाने, सुधर्मायाम् सभायाम् ईशाने ईशाननामके सिंहासने, विराजमानः इत्यध्याहार्यम् सः ईशानेन्द्रः खलु अष्टाविंशतेः विमानावासशतसाहस्त्रीणाम् अष्टाविं शतिलक्षसंख्यक वैमानिकानां देवानाम् अशीतेः सामानिकसाहस्रीणाम् अशीतिसहस्रसंख्यक सामानिकदेवानाम् त्रयस्त्रिंशतः त्रयस्त्रिंशकानाम् त्रयस्त्रिंशत्संख्यकानां गुरुस्थानीय देवानाम् चतुर्णां लोकपालानां सोमादीनां चतुः संख्यकानां लोकपालानाम् सपरिवाराणांस्वस्वसंख्यादिपरिवारसहितानाम् अष्टानाम् अग्रमहीषीणाम तिसृणां परिषदां बाह्यमध्याभ्यन्तरभेदभिन्नस्य परिषत् त्रयस्य सप्तानाम् अनीकानाम् हयादिसैन्यभेदेन सप्तसंख्यकानां सैन्यानाम् सप्तानाम् अनीकाधिपतीनाम् हयाद्यनीकस्वामिनां चतसृणाम् अशीतीनाम् आत्मरक्षकदेव साहस्रीणाम् चतसृषु दिक्षु प्रत्येकस्यां दिशि वर्त्तमानानाम् अशीतिसहस्नात्मरक्षकानामशीतिसहस्रसंख्यकानाम् आत्मरक्षकाणां देवानाम् तथा अन्वेषां च बहूनां
सा भी आयास (परिश्रम) नहीं होता था । इसका यश त्रिभुवन में प्रख्यात था । विशिष्ट वैकियादि करने में इसका सामर्थ्य अचिन्त्य था । प्रभूत साता वेदनाम कर्म के उदय से यह प्रचुर सौख्यराशि का स्वामो-भोक्ता था, इसके शरीर की कान्ति भास्वर थो- सदा चमकती रहती थी. यह जिस वनमाला को गले में पहिरे रहता था. वह ऊपर से नीचे तक लटकती रहती थी. यह ईशान नामके कल्प में ईशानावतंसक विमान में सुधर्मा नाम की सभा में स्थित ईशान नामक सिंहासन पर विराजरान रहता, ऐसा यह ईशानेन्द्र २८ लाख वैमानिक देवों का ८० हजार सामानिक देवों का ३३ त्रायस्त्रशक देवो का, सोमादिक चार लोकपालों का, सपरिवार आठ अप्रमहिषियों का, बाह्य, मध्य और आभ्यन्तर तीन सभाओं का हयादि - मेवाले सात सैन्यो का, उनके सात अधिपतियों-सेनापतियों का ८०-८० हजार चारों दिशाओं के आत्मरक्षक देवों का, तथा और भी अनेक ईशान देवलोकवासी देव देवियों વગેરેને ઉખાડવામા એને જરા પણ આયાસ થતા નહીં. એની કીતિ ત્રિભુવનમાં પ્રખ્યાત હતી. વિશિષ્ટ વૈક્રિયાદ્વિ કરવામાં એનું સામર્થ્ય અચિન્ત્ય હતુ' પ્રભૂત સાતા વેદનીય કર્માંના ઉદયથી એ પ્રચુર સૌખ્ય રાશિના સ્વામી એટ્લે કે ભેાકતા હતા એના શરીરની ક્રાંતિ ભાવર હતી સદા ચમકતી રહેતી હતી. એ જે વનમાળાને ગ્રીવામાં ધારણ કરતા હતા તે ઉપરથી નીચે સુધી લટકતી રહેતી હતી. એ ઈંશાન નામક કલ્પમાં ઈશાનાવતું સર્ક વિમાનમાં સુધર્મા નામની સભામાં સ્થિત ઈશાન નામક સિહાસન પર વિરાજમાન રહેતા. એવે એ ઇશાન્દ્ર ૮ લાખ વૈમાનિક દેવા પર, ૮૦ હજાર સામાનિક દેવા પર, ૩૩ ત્રાયસ્ત્રિ’શક દેવા ૫૬, સામાદિક ચાર લેાકપાલે પર, સપરિવાર આઠે અગ્રમહિષીએ પર, માહ્ય, મધ્ય અને આભ્ય'તર ત્રણ સભાએ પર, યાદિ પ્રકારના સાત સૈન્યાપર, તેમના સાત અધિપતિ સેનાપતિઓ- પર, ૮૦-૮૦ હુજાર ચારે દિશાઓના આત્મરક્ષક દેવાના તેમજ મીજા
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org