Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
२५३
प्रकाशिका टीका-द्वि. वक्षस्कार सू. २५ तेषां मनुजानां आहादिकनिरूपणम् मनो गम्या 'आसाएणं' आस्वादेन-रसेन 'पण्णत्ता' प्रज्ञप्ता। पुनौतमस्वामी पुष्पफलानामास्वादविषये पृच्छति-'तेसि णं' इत्यादि । 'तेसि ण भंते !' हे भदात ! तेषां स्लु तत्कालोत्पन्नमनुष्याहारभूतानां कल्पतरूसम्बन्धिनां 'पुप्फ फलाणं के रिसए आसाए पप्णत्ते' पुष्पफलानां कीदृशः आस्वादः प्रज्ञप्तः ? इति । ‘से जहा णामए रणो' तद्यथा नामकं राज्ञो नृपस्य कीदृशस्य तस्य ? 'चाउरंतचक्कट्टिस्स' चातुरन्तचक्रिवर्तिनः पट्खण्डाधिपतेः 'कल्लाणे कल्याणम्-एकान्तसुखजनकं 'भोयणजाए' भोजनजातं-भोजनप्रकार: ‘सयसहस्सनिप्फन्ने' शतसहस्रनिष्पन्न-लक्षदीनारव्ययेन सम्पन्नं 'वण्णेणं' वर्णेन-अनिप्रश स्तेन वर्णेन 'उवेए' उपपेतं-युक्तं, 'जाव' यावत्-यावत्पदेन गन्धेनोपपेतं रसेनोपपेतम् इति संग्राह्यम् तत्र-गन्धेन-अतिप्रशस्तेन गन्धेन, रसेन अतिप्रशस्तेन रसेनेति बोध्यम्, तथा 'फासेणं' स्यर्शन-अतिप्रशस्तेन स्पर्शेन 'उवेए' उपपेतं युक्तं यद्यपीह वर्णादयः सामान्येन नोक्तास्तथापितेऽति प्रशस्ता एव बोध्याः, सामान्य वर्णादिमत्वं तु सामान्य भोजनेऽपि भवत्येवेत्यत एवाह-'आसायणिज्जे' आस्वादनीयम् सामान्यतः, 'विसारुचिकरा है, प्रियतरिका-अतिशयरूप से प्रेमोत्पादिका है और मनोज्ञतरिका-अतिशय रूप से मन को हरने वाली है, एवं अतिशय रूप से वह मन आमतरिका मन के द्वारा गम्य है इस प्रकार का उसका रस कहा गया है. अर्थात् रस को लेकर इस पृथिवी का ऐसा वर्णन किया गया है। "तेसि ण भंते ! पुप्फफलाणं केरिसए आसाए पण्णत्ते ?" हे भदन्त ! वहां उन पुष्पफलों का रस कैसा कहा गया है ? इसके उत्तर में प्रभु कहते हैं- ''से जहा णामए (ण्णो चाउरंतचक्कवदिस्स कल्लोणे भोयण नाए सयसहस्सनिष्फले वण्णेण उवेए जाव 'फासेण उवेए आसायणिज्जे विसायणिजे, दिप्पणिज्जे, दप्पणिउजे, मयणिज्जे, विहणिज्जे, सबिंदियगायपल्हायणिज्जे" हे गौतम ! जैसा-षट्खंडाधिपतिचक्रवर्तिराजा का भोजन जो कि एक लाख दीनार के खर्च से निष्पन्न हुआ हो, कल्याणप्रद-एकान्ततः सुख जनक होता है और वह अति प्रशस्त वर्ण से, अति प्रशस्त रस से, રુચિકરા-છે, પ્રિયતરિકા-અતિશય રૂપથી પ્રેમાદિકા છે અને મનેzતરકા-અતિશય રૂપથી મનને આકર્ષ મારી છે તેમજ અતિશય રૂપમાં તે મન આમનરિકા મને વડે ગમ્ય છે, આ જાતની તેના રસની વિશેષતાઓ કહેવામાં આવી છે. એટલે કે સને લઈને તે પૃથીનું આ જાતનું વર્ણન કરવામાં આવ્યું છે. . "तेसि णं भंते ! पुष्फफलाण केरिसए आसाए पण्णत्त ?" महन्त ! त्या ते ५ जाना से ४ जतनांडवाम छ ? ना 02104 प्रमुड छ:-"से जहा णामए रणो चाउरंत चक्कट्टिस्स कल्लाणे भोरणजाए सयर हस्स बिएफन्ने वणेण उवेए जाव फासेणं उवेए आसायणिज्जे विसायणिज्जे दिप्पणिज्जे दप्पणिज्जे मणिज्जे बिहणिजे. सविदियगायपल्हाणिज्जे” गौतम ! पति यति नरेशनु मेशिन જે એક લાખ દીનારના ખર્ચે નિષ્પન થયેલ હોય જાણુ પદ, એકાન્તતઃ સુખજનક હોય છે, અને તે અતિ પ્રશસ્ત વર્ણથી, અતિ પ્રશસ્તરસથી, અતિ પ્રાપ્ત ગબ્ધથી અને અતિ પ્રશસ્ત સ્પર્શ થી યુકત હોવાથી તે જેમ આસ્વાદનીય હોય છે, વિશેષરૂપથી સ્વાદનીય હોય છે, જઠ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org