Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
अम्बूद्वीपप्रप्तसूत्रे
दुस्सहपरीषहोपसर्गप्राप्तौ मरणविषये च वाच्छारहितः इत्यर्थः तथा 'संसारपारगामी' संसारपागामी - संसारस्य चतुर्विधगतिरूपस्य पारं गन्तुं शीलमस्येति तथा, निर्वाण गमनशील इत्यर्थः तथा 'कम्मसंगणिग्घायणद्वार' कर्मसङ्गनिर्घातनार्थाय - कर्मणां यः सङ्गः rasदेशैः सह आनादिकाः सम्बन्धस्तस्य निर्घातनार्थाय - निनाशाय 'अभुट्टिए ' अभ्युत्थितः - समुद्युक्त सन् 'विहरइ' विहरतीति ॥ सू० ४१॥
मूलम् - तस्स णं भगवंतस्स एएणं विहारेणं विहरमाणस्स एगे वास सहस्से विक्कंते समाणे पुरिमतालस्स नयरस्स वहिया सगडमुहंसि उज्जाणंसि णिग्गोहवरपायवस्स अहे झाणंतरियाए वट्टमाणस्स फगुणबहुलस्स इक्कारसीए पुव्वण्हकालसमए अट्ठमे भत्तेणं अपाणपणं उत्तरासादाणक्खत्तेणं जोगमुवागएणं अणुत्तरेणं णाणेणं जाव चरित्तेणं अणुत्तरेणं तवेणं बलेणं वीरिएणं आलएणं विहारेणं भावणाए सीए गुत्ती मुत्तीए तुट्ठीए अज्जवेणं मद्दवेणं लाघवेणं सुचरियसोवचिय फल निव्वाणमग्गेणं अप्पाणं भावेमाणस्स अणते अणुत्तरे निब्वाघाए
३७४
पर इन्हें "मैं और अधिक जिन्दा रहूँ तो इस प्रकार के सत्कार प्राप्त करता रहूँ" ऐसी अभिलाषा स्वप्न में भी नहीं होती थी, तथा दुस्सह परीषह और उपसर्ग की प्राप्ति होने पर इनके मन में ऐसी भावना भी नहीं उठती थी कि "मैं बहुत ही शीघ्र मर जाऊं तो इन आपत्तियों से मेरा पिण्ड छुटे" प्रत्युत जीवन और मरण में इनमें समभावना थी, क्योकि ये “संसार पारगामी" चतुर्विधगतिरूप जन्मजरामरण की व्याधिवाले इस संसार से पार जाने की कामना वाले थे अर्थात् समस्त कर्मों के क्षय से जायमान ऐकान्तिक आत्म शुद्धि रूप मुक्ति के पथिक थे, “कम्मसंग णिग्घायणणट्ठाए अब्भुट्टिए विहरइ" इसी कारण कर्मों के अनादिकाल से जीवप्रदेशो के साथ हुए सम्बन्ध को सर्वथा निर्मूल करने के लिये ये कटिबद्ध हुए ॥४१॥ ઇન્દ્રાદિ વગેરે દેવતાએ। વડે સત્કાર પામી ‘હુ વધારે આયુષ્ય ભાગવીને આ પ્રમાણે કાયમ સત્કાર મેળવતા રહું' એવી અભિલાષા સ્વપ્નમાં પણ એમને થતી નહતી તથા દુસહુ પરી હુ અને ઉપસર્ગ ની પ્રાપ્તિ થતાં એમનાં મનમાં એવી ભાવના પશુ ઉત્પન્ન થતી ન હતી કે 'હુ જલ્દી મરણ પામ્' તે આ સવ આપત્તિએથી મને મુક્તિ મળે “આ પ્રમાણે જીવન અને મરણ પ્રત્યે એમના મનમાં સોંપૂર્ણુતઃ સમભાવના-ઉત્પન્ન થઈ ચૂકી હતી. કેમકે એએ 'संसारपारगामी' स'सारथी - यतुर्विधगति ३५ ४-भराभरणुनी व्याधिवाणा या संसारथी પાર જવાની કામનાવાળા હતા. અર્થાત્ સમસ્ત કર્મના ક્ષયથી જાયમાન એકાન્તિક આત્મ द्धि ३५ भुक्तिना येथे। पथि हता. 'कम्मसंगणिधायणट्ठाए अब्भुट्टिए विहरइ' જ કર્મોના અનાદ્રિકાલથી જીવ પ્રદેશેાની સાથે થયેલ સ`અશ્વને સપૂતઃ નિર્મૂળ પાર્ટ એએ એકદમ ટિમદ્ધ થઈ ગયા હતા ૫૪૧ાા
1
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org