Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीका द्विवक्षस्कार सू. ४५ भगवतः संहननादि निरूपणम् तशिखरे 'चोइसमेणं भत्तेणं अपाणएणं' चतुर्दशेन भक्तेन अपानकेन निर्जलैः षभिरुपवासैः युक्त इत्यध्याहार्यम् , तथा 'संपलियंकणिसणे' सम्पल्यङ्कनिषण्ण: पद्मासनोपविष्टः सन् 'पुचण्हकालसमयंसि' पूर्वाह्नकालसमये अभीइणा णक्खत्तेण जोगमुवागएणं' अभिजिता नक्षत्रेण सह योगमुपागते खलु, चन्द्रे इत्यध्याहार्यम् , तथा 'सुसमदुसमाए समाए एगूणणवउइईहिं पक्खेहि' सुषम दुष्षमायाः समायाः एकोननवतौ पक्षेषु-सार्धाष्टमासाधिकेषु त्रिषु वर्षेषु 'सेसेहिं' शेषेषु सत्सु 'कालगए' कालगतः-मरणधर्म प्राप्तः, 'वीइक्कंते' व्यतिक्रान्तः जन्मजरामरणादिलक्षणं संसारम् व्यतिगतः 'जाव' यावत् --यावत्पदेन 'समुधतः छिन्नजातिजरामरणबन्धनः सिद्धो बुद्धो मुक्तोऽन्तकृतः परिविर्भूतः' इति संग्राह्यम् । तत्र-समुधातःसं-सम्यक पुनरावृत्तिराहित्येन उत्-उर्व लोकाग्रलक्षणं स्थानं यात प्राप्तः, न पुनरन्यतैर्थिकवत् पुनरवतारी, उक्तं च तैः
“ज्ञानिनो धर्मतीर्थस्य, कर्तारः परमं पदम् ।
गत्वाऽऽगच्छन्ति भूयोऽपि, भवं तीर्थनिकारतः ॥१॥ इति निसणे" पर्यङ्कासन से "पुव्व ण्ह" पूर्वाह्न "कालसमयंति" काल के समय "अभीइणा णक्वतेणं" अभिजित नक्षत्र के साथ “जोगमुवागएणं" चन्द्रयोग में मुक्ति पधारे, जब ये मोक्ष पधारे उस समय "सुसम दुसमाए समाए एगूण णवइईहिं पक्खेहिं सेसेहिं" चतुर्थ काल के ३ वर्ष ८॥ मास बाकी थे, इस प्रकार “कालगए वीइक्कंते जाव सव्व दुक्खपहीणे" जन्म, जरा, मरण आदि लक्षण वाले संसार का परित्याग कर वे प्रभु यावत् सर्व दुःखों से प्रहीण हो गये, यहां यावत्पद से "समुद्धातः छिन्नजातिजरामरणबन्धनः सिद्धो बुद्धो मुक्तोऽन्तकृतः परिनिर्वृतः” इस पाठ का ग्रहण हुआ है । इस पाठ का भाव इस प्रकार है-प्रभु उस लोकाग्ररूप स्थान पर पहुँचे कि फिर जहाँ से कभी भी वापिस उन्हें यहां पर नहीं आना पड़ता है । अतः अन्य तीर्थकों ने जो ऐसा कहा है कि "ज्ञानिनो धर्मतीर्थस्य कर्तारः परमं पदम् । गत्वाऽऽगच्छम्ति भूयोऽपि शै शिपथी 'चोद्दसमेणं भत्तेणं' निora छ वास उशन 'संपलियंक निसणे' पय क्षनयी 'पुव्वण्हं पूर्वात कालसमयंसि' मना समये अभोणा णक्खत्तण' अभिलत् नक्षत्रथी साथ 'जोगमुवागएण' यद्रभानाय थये। त्यारे तो श्रीभुतिगामि थया. यारे तेसो श्री भुति पधार्या त्यारे 'सुसम दुसमाए समाए एग्णणवउ इईहि पक्खेहि
િચતુર્થી કાળના ૩ ત્રણ વર્ષ અને ૮ સાડા આઠ માસ બાકિ હતા આ પ્રમાણે 'कालगए वीइक्कते जाव सव्व दुक्खपहीणे' -भ, स, भ२५ माहि सक्षवाणा સંસારને પરિત્યાગ કરીને તે પ્રભુ યાવત્ સર્વદુઃખેયી પ્રહીણ થઈ ગયા. અહી યાવત પદથી "समुद्धातः छिन्नजातिजरामरणबन्धनः सिद्धो बुद्धो मुक्तोऽन्तकृतः परिनिर्वृतः "AL પાઠ ગ્રહણ થયેલ છે. આ પાઠનો ભાવ આ પ્રમાણે છે : જ્યાંથી ફરી વાર કોઈ પણ દિવસે તેઓશ્રીને પાછા અહીં આવવાનું થાય નહિ એવા તે લેકારૂપ સ્થાન પર તેઓશ્રી પધાર્યા मेथी अन्य तीर्थ २ मा प्रमाणे युं छे , "शानिनो धर्मतीर्थस्य कर्तारं परमं पदम् । गत्वाऽऽच्छन्ति भूयोऽपि भवं तीर्थनिकारतः ॥१॥ युति मन मामयी साथ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org