Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
३१४
जम्बूद्वीपप्रज्ञप्तिसूत्रे अथ भगवान् मनुष्य भेदानाह-'तीसे णं' इत्यादि । हे गौतम ! 'तीसेणं समाए' तस्यां खलु समायां 'चउव्विहा मणुस्सा' चतुर्विधा मनुष्याः 'अणुसज्जित्था' अन्वषजन्अनुषक्तवन्तः, 'तं जहा' तद्यथा 'एका' एका प्रधानाः श्रेष्ठा, एकशब्दस्यात्र संज्ञात्वान्न सर्वनामता १, 'पउरजंघा' प्रचुरजा-पीनजङ्घाः, न तु काकवत् तनुजा इति २, 'कुसुमा' कुसुमाः सौकुमार्येण कुसुमसदृशत्वात् ३, 'मुसमणा' सुशमनासुष्टु शमनं-शान्तभावो येषां ते तथा-अतिशान्ताः प्रतनुकषायत्वादिति ४, अत्र तद्गुणवैशिष्टयात् तत्तज्जातीयता बोध्येति पूर्वारकोत्पन्नषड्जातीयमनुष्याणामत्रारकेऽभावादिमे मनुष्यास्ततोभिन्नजातीया एव भवन्तीति बोध्यम् ॥सू० ३५॥ इति द्वितीयारकः ।।।।
अथ तृतीयारकस्य स्वरूपं प्रतिपादयितुं प्रश्नोत्तरस्वरूपात्मकं सूत्रमाह__ मूलम्- तीसे णं समाए तिहिं सागरोवम कोडाकोडीहिं काले वीइ कंते अणंतेहिं वण्ण पज्जवेहिं जाव अणंतगुणपरिहाणीए परिहायमाणे परिहायमाणे एत्थ णं सुसमदुस्समा णामं समा पडिवज्जिसु समणाउसो सा णं समा तिहा विभज्जइ पढमे तिभाए १. मज्झिमे तिभाए २. पच्छिमे तिभाए ३. । जंबुद्दीवे णं भंते ! दीवे इमीसे ओसप्पिणीए जानना चाहिए क्योंकि जैसे २ यह काल व्यतीत होता है वैसे २ आयु की हीनता होती जाती है; "तीसे णं समाए चउन्विहा मणुस्सा अणुसज्जित्था" इस काल में ये चार प्रकार के मनुष्य होते हैं-"तं जहा एका, पउरजंघा, कुसुमा, सुसमणा" एकश्रेष्ठ, यहां यह एक शब्द संज्ञा रूप में प्रयुक्त हुआ हैं. सर्वनामरूप में नहीं. दूसरे काकजङ्घा की तरह तनुजङ्घा वाले नहीं प्रत्युत पृष्ठ जङ्घा वाले, तीसरे पुष्प की तरह सुकुमारऔर चतुर्थ सुशमन-शान्तिभाववाले क्योंकि इनकी कषाय प्रतनु पतली होती है इस कारण ये अतिशान्त होते हैं' पूर्व आरक में उत्पन्न हुए ६ प्रकार के पुरुषों का इस आरक में अभावरहता है इसलिए ये उनसे भिन्न जातीय ही होते हैं, अतः तत्तद्गुण विशिष्ट होने से इनमें तत्तज्जातीयता जाननी चाहिये,, ॥३५॥
रक का कथन समाप्त ।। સમયમાં કહેવામાં આવેલ છે. કેમ કે જેમ જેમ આ કાળ વ્યતીત થાય છે તેમ તેમ આ वारेनी नतोथती जयछ. "तीसेणं समाए चउम्विहा मणम्सा असजिन्य
प्रभाग या२२ मनुष्य। डाय -"तं जहा-एका पउरजंघा कुसुमा, ससमणा" એક શ્રેષ્ઠ, અહીંઆ એક શબ્દ સંજ્ઞા રૂપમાં પ્રયુક્ત થયેલ છે, સર્વનામ રૂપમાં નહિ બીજા કાક જઘાની જેમ તનુ જઘાવાળા નહિ પણ પૃષ્ઠજઠ્ઠાવાળા, ત્રીજા પુષ્પની જેમ સુકુમાર અને ચેથા સુશમન-શાંતિભાવવાળા. કેમ કે એમની કષાય પ્રતનુ-પાતળી હોય છે. એથી એ અતિશાંત હોય છે. પૂર્વ આરકમાં ઉત્પન્ન થયેલ ૬ પ્રકારના પુરુષોને આ આરકમાં અભાવ રહે છે. એથી એઓ તેમનાથી ભિન્ન જાતીય જ હોય છે. એથી તત૬ ગુણ વિશિષ્ટ હોવા બદલ એમનામાં તત્તજજાતીયતા જાણવી જોઈએ, એસપા
દ્વિતીય આવકનું કથન સમાપ્ત.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org