Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
जम्बूद्वीपप्रज्ञप्तिसूत्रे संहननं षड्विधं संस्थान बहूनि धनुश्शतानि उर्ध्वमुच्चत्वेन, जघन्येय संख्येयानि वर्षाणि उत्कर्षेण असंख्येयानि वर्षाणि आयुष्कं पालयन्ति, पालयित्वा अप्येकके निरयगामिनः, अप्येकके तिर्यग्गामिनः, अप्ये कके मनुष्यगामिनः, अप्येकके देवगामिनः, अप्येकके सिध्यन्ति यावत् सर्वदुःखानामन्तं कुर्वन्ति ॥ ३६॥
टीका--'तीसेणं' इत्यादि ।
'समणाउसो !' हे आयुष्मन् ! श्रमण ! 'तीसेणं समाए तिहि सागरोवम कोडाकोडीहिं' तस्याः खलु समायाः त्रिभिः सागरोपमकोटीकोटिभिः कृत्वा' काले वीइक्कं ते' काले व्यतिक्रान्ते सति, कीदृशे तस्मिन् काले ? इत्याह--'अणं तेहिं वण्णपज्जवेहि जाव' अनन्तैः वर्णपर्यवैर्यावत् 'अणंतगुणपरिहाणीए परिहायमाणे परिहायमाणे' अनन्तगुणपरिहाण्या परिहीयमाने परिहीयमाने इति, अत्र यावत् पदेन त्रयस्त्रिंशत्तमसूत्रोक्तः पाठः संग्राह्यः, 'एत्थणं' अत्र-अत्रान्तरे खलु 'सुसमदुस्समा णामं समा पडिजिम' सुषमदुष्षमा नाम समा प्रत्यपद्यत-प्रतिपन्न:-लगितः। 'सा णं' सा-सुषमदुष्पमा नाम खलु 'समा तिहा' समा त्रिधा-त्रिभिः प्रकारै 'विभज्जइ' विभज्यते-विभक्ता क्रियते । तमेवविभागमाह-'पढमे' इत्यादि । 'पढमे तिभाए' प्रथमस्त्रिभागः तृतीयो भागः, 'मज्झिमेतिभाए' मध्यमस्त्रिभागः, 'पच्छिमे तिभागे' पश्चिमः अन्तिमस्त्रिभागः ! अयं. भावः
तृतीयारक का स्वरूप कथनटीका-तीसे णं समाए तिहिं सागरोवम कोडाकोडीहिं काले वीइक्कते' इत्यादि. ।
टीकार्थ-प्रभु गौतम को समझाते हुए कह रहे हैं-कि हे गौतम ! जब अनन्त वर्णपर्यायों का यावत् अनन्त पुरुषकार प्रराक्रम पर्यायों का धीरे २ हास होते २ यह तीन सागरोपम प्रमाण वाला सुसमा नामका द्वितीय आरा समाप्त हो जाता है. तब "एत्थ णं सुसम दुस्समा णाम समा पडिवग्जिसु समणाउसो" हे श्रमण आयुष्मन् ! इस भारत क्षेत्र में सुषम दुष्षमा नामका तृतीय काल लगता है; “सा णं समा तिहा विभज्जइ, पढमे तिभाए१, मज्झिमे तिभाए२, पच्छिमे तिभाए३" इस तृतीय काल को तीन विभागों में विभक्त किया गया है एक प्रथम त्रिभाग में, द्वितीय मध्यम त्रिभाग में और तृतीय पश्चिम विभाग में तात्पर्य इसका यह है कि इस तृतीय काल के
તૃતીય આરકના સ્વરૂપનું કથન. 'तीसेण समाए तिहिं सागरोवम कोडा कोडीहिं काले वीइक्कंते'-इत्यादि ।सूत्र ३६॥
ટીકાથ–પ્રભુ ગૌતમને સમજાવતા કહે છે કે હે ગૌતમ! જ્યારે અનંતગણું પર્યાને થાવત્ અનંત પુરુષકાર પરાક્રમ પર્યાયનો ધીમે ધીમે હાસ થતાં થતાં ત્રણ સાબરેપમ પ્રમાણુ सुषमा नाम द्वितीय भा२४ समात थाय छे. त्यारे "एत्थ णं सुसम दुस्समा णाम समा एडिवन्जिसु समणाउसो' 3 श्रम आयु भन् ! । सरत क्षेत्रमा सुषभषमा नाम ततीय पारस थाय छे. साणं समा तिहा विभज्जइ, पढमे तिभाए १, मज्झिमे तिभाए २, पच्छिमे तिभाए ३" २॥ तृतीय ने जय मागोमा विमा ४२वामां आवस
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org