Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीका द्विवक्षस्कार सू. ३९ ऋषभस्वामिनः त्रिजगज्जनपूजनीयताप्ररूपणम् ३५१ 'ते' त-तव 'अविग्छ' अविघ्नं 'भवउ' भवतु-विघ्नाभावोऽस्तु 'त्तिकटु' इति कृत्वाइत्युच्चार्य पुनः पुनः 'अभिणंदंति' अभिनन्दयन्ति-सस्कुर्वन्ति 'अभिथुवंति' अभिष्टुवन्तिप्रशंसन्ति च । 'तएणं' ततः तदनन्तरं खलु 'उसभे अरहा' ऋषभोऽर्हन् 'कोसलिए' कौशलिको कोशलदेशोद्भवः 'णयणमालासहस्सेहि' नयनमालासहस्रैः-नागरिकजनानां नयनपङ्क्तिसहस्त्रैः 'पिच्छिज्जामाणे पिच्छिज्जमाणे' प्रेक्ष्यमाणः प्रेक्ष्यमाण:-भूयोभूयोऽवलोक्यमानः, “एवं जाव णिग्गच्छइ' एवम् -अमुना प्रकारेण निगच्छति-इति पदं यावत् - पर्यन्तं वाच्यम् , कस्मात् ? इत्याह 'जहा उववाइए' यथा औपपातिके-औपपातिकसूत्रे कूणिकराजनिर्गमनं तथैवात्रापि वक्तव्यम् । तत्कथं बक्तव्यमिति सूचयितुमाह'जाव आउलबोलबहुलं णभं करते विणीयाए रायहाणीए मज्झं मज्झेणं णिग्गच्छइ' यावत् आकुलबोलबहुलं नभः कुर्वन् विनीताया राजधान्या मध्यमध्येन निर्गच्छतीति । अत्र यावत्पदेन 'हिययमाला सहस्सेहिं अभिणदिज्जमाणे अभिणंदिज्जमाणे, मणोरहमालासहस्सेहिं पिच्छिज्जमाणे पिच्छिज्जमाणे वयणमालासहस्सेहिं अभिथुव्वमाणे अभिथुव्वमाणे, कंतिरूवसोहागगुणेहिं पत्थिज्जमाणे पत्थिज्जमाणे, दाहिण हत्थेणं बहूणं णरणारीकी आराधना में आपके लिये किसी भी प्रकार का विघ्न उपस्थित न हो, "त्तिकटु अभिणंदंति य अभिथुणंति य" इस प्रकार से कहकर फिर से उन्होने बारंबार प्रभुको अभिनन्दन सत्कार किया
और प्रशंसा की, "तएण उसमे अरहा कोसलिए णयणमालासहस्सेहिं पिच्छिज्जमाणे पिच्छिज्जमाणे" इसके बाद वे कौशलिक ऋषभ अर्हन्त नागरिक जनों की हजारों नयनपङ्क्तियों के बार बार लक्ष्य होते हुए "एवं जाव णिग्गच्छइ जहा उववाइए" औपपातिक सूत्र वर्णित कूणिक राजा के निर्गमन की तरह "विणीयाए रायहाणीए मज्झं मज्झेणं णिग्गच्छई" विनीता राजधानी के बीचों बीच के मार्ग से होते हुए निकले “जाव आउलबोलवहुलं णमं करते" पाठ में जो यह यावत्पद आया है उससे औपपातिक सूत्र का यह पाठ संगृहीत हुआ है-"हिययमालासहस्सेहिं अभिणंदिज्जमाणे २ मणोरहमालासहस्सेहिं पिच्छिज्जमाणे २, वयणमालासहस्सेहि अभिथुव्वमाणे २, कंतिरूवसोहग्गगुणेहिं पत्थिज्जमाणे २, दाहिणहत्येणं बणं णरणारीसहस्साणं अंजलिधमनी साधनामा मानेछ ४२नु विध-साधा न था. 'तिकटु अभि
दंति य अभिथुणति य' ! प्रमाणे ४डीशथी तयामे पार पा२ प्रभुनु भनिन यु साहारा मने प्रशसा ४२१. 'तपणं उसमे अरहा कोसलिए णयणमाला सहस्सेहिं पिच्छिजमाणे पिछिज्जमाणे' ते पछी त श षम नाग२ि४ सनोलिन। नेत्रतसाथी पारवा य यता यता एवं जाव णिगच्छइ जहा उववाइए' 'मोयाति सूत्रमा qees निममननी भ'विणीयाए रायहाणीए मज्झ मज्झेणं णिग्गच्छइ' विनीता नामधानीना मध्यमा सावता भाग ५२ २४ने पसारथया "जाव आउल बोल बहुलं णाम करते" ५ मां सही २ "यावत्' ५६ मा छे. नांया मो५५ति सूत्रनामा पास हीत थये छ-"हिययमाला सहस्सेहिं अभिणदिज्जमाणे २, मणोरहमाला सहस्सेहिं विच्छिपमाणे २, वयणमाला सहस्सेहि अभिथुव्वमाणे २. कंतिरूवलोहग्ग गुणेहिं पत्थिज्जमाणे २,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org