Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
३६८
जम्बूद्धीपप्राप्तिस्त्रे _मूलम्-णत्थि णं तस्स भगवंतस्स कत्थइ पडिबंधे । से पडिबंधे, चउविहे भवइ तं जहा दवओ, खित्तओ. कालओ, भावओ! दब्बओइह खलु माया मे, पिया मे भाया मे भगिणी मे जाव संगंथसंथुआ मे, हिरण्णं मे, सुवणं मे जाव उवेगरण मे अहवा समासओ सच्चित्ते वा अचित्ते वा मीसए वा दव्वजाए सेवं तस्स ण भवइ । खित्तओगामे वा णयरेवा अरण्णे वा खेत्ते वा खले वा गेहे वा अंगणे वो, एवं तस्स ण भवइ । कालओ थोवे वा लवे वा मुहत्ते वा अहोरत्ते वा पक्खे वा मासे वा उऊण वा अयणे वा संवच्छरे वा अन्नयरे वा दीहकाले पडिबंधे एवं तस्स ण भवइ । भावओ-कोहे वा जाव लोहे वा भए वो होसे वा एवं तस्स ण भवइ । से णं भगवं वासावासवज्ज हेमंतगिम्हासु गामे एगराइए णयरे पंचरोइए ववगयहाससोग अरइ भय परित्तासे णिम्ममे णिरहंकारे लहुभूए अगंथे वासी तच्छणे अदुढे चंदणाणुलेवणे अरत्ते लेहुम्मि कंचणम्मि य समे इहलोए परलोए य अपडिबद्धे जीबियमरणे निरवकंखे संसोरपारगामी कम्मसंगणिग्घायणट्ठाए अब्भुट्ठिए विहरइ ॥सू० ४१॥
छाया-नास्ति खलु तस्य भगवतः कुत्रापि प्रतिबन्धः । स प्रतिबन्धः चतुर्विधो भवति, तद्यथा-द्रव्यतः क्षेत्रतः कालतो भावतः । द्रव्यतः-इह खलु माता मे, पिता मे, भ्राता मे, भगिनी मे, यावत् संग्रन्थसंस्तुता मे, हिरण्यं मे, सुवर्ण मे यावत् उपकरण मे, अथवा समासतः-सचित्ते वा अचित्ते वा मिश्रके वा, स एवं तस्य न भवति । क्षेत्रतो ग्रामे वा नगरे वा अरण्ये वा क्षेत्रे वा खले वा गेहे वा अङ्गणे वा, एवं तस्य न भवति । कालतः-स्तोके वा लवे वा मुहूर्त वा अहोरात्रे वा पक्षे वा मासे वा ऋतौ वा अयने पा संवत्सरेवा दीर्घकाले प्रतिबन्धः, एवं तस्य न भवति । भावतः क्रोधे वा यावत् लोमे वा भये वा हासे वा एवं तस्य न भवति । स खलु भगवान् वर्षावासवर्ज हेमन्तग्रोष्मयोः ग्रामे ऐकरात्रिको नगरे पाञ्चरात्रिको व्यपगतहासशोकारतिभयपरित्रासो निर्ममो निरहकारो लघुभूतः अग्रन्थो, वासीतक्षणे अद्विष्टः चन्दनानुलेपने अरक्तः, लेष्टौ काञ्चने व समः, इहलोके परलोके च अप्रतिबद्धः, जीवितमरणे निरवकाङ्क्षः संसारपारगामी कर्मसअनिर्धातनार्थाय अभ्युत्थितो विहरति ।।सू० ४१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org