Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टोका द्वि० वक्षस्कार सू. ३८ कुलकरता प्रकारकथनम्
न्येन ममत्वेन परिगृह्यमाणे तेषु विवादः प्रावर्त्तत । ततस्ते मनुजाः विवाद निर्णयाय सर्वेभ्योऽधिकप्रभावशालिनं सुमतिं सर्वेषामाधिपत्ये व्यवस्थापयन् । ततः स सुमतिः सर्वेभ्यो यथायोग्यं कल्पवृक्षादीन् विभज्य प्रददौ । तत्र यः कश्चित् मर्यादा मतिचक्राम, तच्छासनाय स जातिस्मृत्या नीतिज्ञत्वेन हाकार दण्डनीति प्रावर्त्तयत् । तामेव दण्डनीति प्रतिश्रुत्यादयश्चत्वारोऽप्यनुकृतवन्तः इति । हाकारदण्डनीत्या ते कीदृशा अभूवन् ! इत्याह - ' ते ' इत्यादि । 'ते णं मणुया' ते मनुजाः खलु 'हक्कारेणं द डेणं हया' हाकारेण दण्डेन हताः = अदृष्टपूर्वशासनानां तेषां दण्डादि घातेभ्योऽप्यधिकं मर्मघाति तच्छासनमिदमिति आत्मानं हता इव मन्यमानाः 'समाणा' सन्तो 'लज्जिया' लज्जिताः = सामान्यतो लज्जायुक्ताः, 'विलज्जिया' विलज्जिताः = विशेषतो लज्जिताः, 'वेड्डा' व्यर्द्धा:= मनुष्यों को ममत्वभाव हो गया सो उन्होंने उन्हें अपना २ कर मान लिया, उस पर जब कोई दूसरा युगलिक मनुष्य अधिकार जमाने लगा तो उनमें अपस में विवाद होना प्रारंभ हो गया । तब उन मनुष्यों ने विवाद का निर्णय कराने के लिये सब से अधिक प्रभावशाली सुमति कुलकर को सब के ऊपर अधिपति चुन लिया । तब सुमति कुलकर ने सब के लिये यथायोग्य कल्पवृक्षों का विभाग कर दिया और सत्र के लिये उन्हें वितरीत कर दिया । इनमें से जो कोई मर्यादा का उल्लङ्घन करता उसे अनुशासन में लेने के लिये उसने जाति स्मरेण ज्ञान के बल से नीतिज्ञ बनकर हाकार दण्ड नीति की प्रवृत्ति की, उसी दण्डनीति का अनुसरण प्रतिश्रुति आदि चार कुलकरों ने भी किया, "तेणं मणुया हक्कारेणं दंडेणं हया समाणा लज्जिया, विलज्जिया वेड्ढा भीया तुमिणीया विणओणया चिट्ठति" वे मनुष्य उस हाकाररूप दण्ड से जब आहत हुए, तो अपने आपको हत हुए के जैसे मानते हुए पहिले तो सामान्यरूप से लज्जायुक्त वने फिर विशेषरूप से लज्जित हुए, व्यर्द्ध-: - अत्यन्त और अधिक लज्जित हुए क्योंकि उन्होंने पहिले कभी ऐसा शासन देखा नहीं था । अतः ऐसा यह शासन उनके लिये दण्डादिघात से भी अधिक मर्म -
આવેલ કલ્પવૃક્ષ પર મીત્તે યુગલિક મનુષ્ય અધિકાર કરવા લાગ્યા તે તેમાં પણ પરસ્પર વિવાદ પ્રારભ થઈ ગયા. ત્યારે સૌ યુગલિકાએ વિવાદના નિર્ણય માટે સૌથી શ્રેષ્ઠ પ્રભાવ શાલી સુમતિ કુલકરને પેાતાના અધિપતિ તરીકે ચૂંટી લીધા. સુમતિ કુલકરે સૌના માટે યથાયાગ્ય કલ્પવૃક્ષોનું વિભાજન કરી દીધુ' એના પછી કાઈ મર્યાદાનું ઉલ્લંધન કરતા ત્યારે તને અનુશાસનમાં રાખવા માટે તેમણે જાતિ સ્મરણ જ્ઞાનના ખળથી નીતિજ્ઞ થઈને હાકાર વ્રુડનીતિની પ્રવૃત્તિ પ્રારંભ કરી. તેજ ડ઼નીતિનું અનુસરણ પ્રતિકૃતિ વગેરે यार दुलारो मे पशु यु छे. "तेणं मणुया हक्कारेण दंडेण हया समाणा लज्जिया, विलज्जिया, वेड्ढा भोया तुसिणीया विणओणया चिट्ठेति” ते मनुष्यो न्यारे हार રૂપ દડથી જ્યારે આહત થયા, ત્યારે પેાતાની જાતને હતના રૂપમાં માનીને પહેલાં તા સામાન્ય રૂપમાં લજ્જા યુકત થયા પછી વિશેષ રૂપમાં લજ્જિત થયા. યુદ્ધ અત્યત તેમ જ અધિક લજ્જિત થયા, કેમ કે તેમણે પહેલાં કઈ પણ દિવસે આવું શાસન જોયું નહાતુ. એથી આ શાસન તેમના માટે ઈંડાદિ ઘાત કરતાં પણ વધારે મમ ઘાતી થઈ
४२
Jain Education International
३२९
For Private & Personal Use Only
www.jainelibrary.org