Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टोका द्वि. वक्षस्कार सू. ३९ऋषभस्वामिनः त्रिजगज्जनपूजनीयता प्ररूपणम् ३३७ ऽत्र जिनपदेन मनःपर्यवज्ञानी एव गृह्यते इति । तथा 'पढम केवली' प्रथम केवली प्रथमकेवलज्ञानी-आद्यसर्वज्ञ इत्यर्थः । तथा 'पढमतित्थयरे' प्रथमतीर्थकरः आद्यश्चतुर्वर्णसवस्थापकः, अतएव 'पढमधम्मवर चाउरंतचक्कवट्टी' प्रथमधर्मवरचातुरन्तचक्रवर्ती-दानशीलतपोभावैः चतसृणां नरकादि गतीनां चतुर्णा वा कषायाणामन्तो नाशो यस्मात् , अथवा-चतस्रो गतिश्चतुरः कषायान् वा अन्तयति-नाशयतीति, यद्वा-चतुर्भिर्दानशीलतपोभावैः कृत्वा अन्तो-रम्यः, अथवा-चत्वारः-दानादयः अन्ताः अवयवा यस्य, यद्वा चत्वारि-दानादीनि अन्तानि-स्वरूपाणि यस्ये 'अन्तोऽवयवे स्वरूपे च' इति हेमचन्द्रः स चतुरन्तः, स एव चातुरन्तः, स एव चक्रं जन्म-जरामरणोच्छेदकत्वेन चक्रतुल्यत्वात् , वरं च तत् चातुरन्तचक्रं वरचातुरन्तचक्रं,वरपदेन राजचक्रापेक्षयाऽस्य श्रेष्ठत्वं व्यज्यते, लोकद्वयसाधकत्वात् धर्म एव वरचातुरन्तचक्रं धर्मवरचातुरन्तचक्रं तादृशस्य धर्मातिरिक्तस्यासंभवात् अत एव सौगतादिधर्माभासनिरासः, तेषां तात्विकार्थप्रतिषादकत्वाजावेगा । इसलिये यहां जिनपद से सिर्फ मनः पर्यय ज्ञानी का ग्रहण किया गया है, अवसर्पिणो काल में “पढमकेवली" ये ही सर्वप्रथम केवली हुए हैं, आद्यसर्वज्ञ हुए है । "पढमतित्थयरे" ये ही आध तीर्थकर प्रकृति के उदयवाले हुए हैं-सर्वप्रथम ये ही चतुर्विध संघ के स्थापक हुए हैं, "पढमधम्मवरचाउरंतचक्कवट्टी समुप्पज्जित्था" ये हो प्रथम धर्मवर चातुरन्त चक्रवर्ती हुए हैं-दान, शील, तप और भावों के द्वारा चार गतियों का अथवा चार कषायों का जिससे नाश हो जाता है, अथवा चार गतियों का और चार कषाओं का जो विनाश कर देता है, अथवा दान, शील, तप और भावों से जो रम्य है, अथवा चार दानादिक जिसके "अन्तोऽवयवे स्वरूपेच" इस हेमचन्द्र कोश के अनुसार अवयव हैं या जिसके स्वरूप हैं वह चतुरन्त है चतुरन्त ही चातुरन्त है, यह चातुरन्त ही जरा मरण का उच्छेदक होने से जन्म है, ऐसा जो श्रेष्ठ चातुरन्तकचक्र है वही वर चातुरन्तचक्र है; वर पद से राज चक्र की अपेक्षा इसमें श्रेष्ठता व्यक्त की गई है । क्योंकि यह लोक द्वय का साधक होता है ऐसा चातुरन्त चक्र धर्म के વામાં આવે તે ઉત્તર ગૅન્થની સાથે પુનરુકિત દોષ આવી જશે. એથી જ અહીં જિનપદથી ફકત મનઃ પર્યજ્ઞાનીનું ગ્રહણ કરવામાં આવેલ છે. અવસર્પિણી કાળમાં ફકત એઓ જ સર્વપ્રથમ કેવલી થયા છે, આઘે સર્વજ્ઞ થયા છે, એ જ આદ્યાતીર્થંકર પ્રકૃતિના ઉદયવાળા થયા છે, ચતુર્વિધ સંઘના સ્થાપક થયા છે. એ એ જ પ્રથમ ધર્મવિર ચાતુરન્ત નકાદિ ગતિએના અથવા ચાર ગતિએના અને ચાર નરકાદિ ગતિએને અથવા ચાર કષાચાને જેનાથી નાશ થઈ જાય છે, અથવા ચાર ગતિઓને અને ચાર કષાયને જે વિનાશ કરે छ, अ हान, शीख,त५ अ माथा रे २२५ छ, अथवा यार हाना 'अन्तोऽवयवे स्वरूपे च' से उभयन्द्र अपना ४थन भुराम अवयव। छ, अथवा न १३छ, ते ચતરા છે ચતુરન્ત ચાતરત છે, એ ચાતુરન્ત જ જરા મરણના ઉછેદક હોવાથી જન્મ છે, એ જે શ્રેષ્ઠ ચાતુરન્ત અંકની અપેક્ષા એમાં શ્રેષ્ઠતા વ્યકત કરવામાં આવી છે કેમ કે એ લેકદ્રવ્યને સાધક હોય છે. ચક્ર છે તે જ ચાતુરન્ત ચક્ર છે. આ પદથી
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org