Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
जम्बूद्वीपप्रज्ञप्तिसूत्रे एव गमः पाठो नेतव्यः ज्ञातव्य इति । अत्र ‘णाणत्तं' नानात्वं-पार्थक्यमेवं बोध्यम् , तथाहि-प्रथममध्यमयोस्त्रिभागयोर्वर्तमाना मनुष्या 'दो धणुसहस्साइं उइढं उच्चत्तेणं' द्वे धनुस्सहस्रे ऊर्ध्वम् उच्चत्वेन प्रज्ञप्ताः। तथा 'तेसिं च मणुयाणं चउसहि तेषां च मनुष्याणां चतुष्षष्टिः चतुष्षष्ठि संख्यकाः 'पिट्टकरंडुगा' पृष्ठकरण्डका भवन्ति । एवं च सुषमा समोत्पन्नमनुष्यापेक्षया एतेषां मनुष्याणां पृष्ठकरण्डकसंख्या अधं भवतीति बोध्यम् । तथा-तेषां मनुष्याणाम् 'आहारत्थे' आहारार्थ: आहारप्रयोजनं 'चउत्थभत्तस्स' चतुर्थभक्ते व्यतिक्रान्ते 'समुप्पज्जई' समुत्पद्यते-भवति । 'चउत्थ भत्तस्स' इत्यत्र सप्तम्यर्थे षष्ठी। एकदिनान्तरितस्तेषामाहारो भवतीति भावः । तथा तेषां 'ठीई' स्थितिः आयुः स्थितिः 'पलिओवम' पल्योपमम् एकं पल्योपमं भवति । तथा ते मनुष्याः स्वापत्यानि 'एगृणासीई' एकोनाशीतिं 'राइंदियाई रात्रिन्दिवं 'सारक्खंति संगोति' संरक्षन्ति संगोपयन्ति । एकोनाशीति रात्रिन्दिवावशिष्टायुष्कास्ते मनुजा अपत्यानि प्रसुवते, तानि ते एकोनाशीति रात्रिन्दिवं यावत् संरक्षन्ति संगोपयन्तीति भावः । एतेषामपत्यरूहे गौतम ! सुषम दुष्षमा काल के प्रथम और मध्य के विभागों में इस भरत क्षेत्र का भूमिभाग बहुसम रमणीय होता है, इत्यादि रूप से सब कथन इस समय का पूर्वोक्त रूप से ही समझ लेना चाहिये, परन्तु जो उस कथन से यहां से सम्बन्ध रखने वाले इस कथन में भिन्नता है वह ऐसी है-"णाणत्तं दो धणु सहस्साइं उर्दु उच्चतेणं, तेसिंच मणुयाणं चउसट्टि पिट्टकरंडुगा, चउत्थभत्तस्स आहारत्थे समुपज्जइ, ठिई पलिओवम, एगृणासोई राह दियाइ, सारक्खंति, संगोवेंति, जाव देवलोग परिग्गहिया णं ते मणुया पण्णत्ता समणाउसो" कि इनके शरीर की ऊँचाई दो हजार धनुष की अर्थात् एक कोश की होती है, ६४ इनके पृष्ठ करण्डक होते हैं । एक दिन के अन्तर से इन्हें भूख लगती है. स्थिति १ एक पल्योपम की होती है ७९ रात दिन तक ये अपने अपयों-बच्चों को सार संभाल करते हैं यावत्-फिर ये कालमास में मरकर देवलोक में जन्म धारण करते हैं। ऐसा हे श्रमण आयुष्मन् ! इन मनुष्यों के सम्बन्ध में कथन किया गया है। इनके दो घणु सहस्साई उड्ढ़ उच्चसणं" 3 गौतम ! सुषमषमा जनप्रथम भने मध्यना ત્રિભાગોમાં આ ભરતક્ષેત્રને ભૂમિભાગ બહુ સમરમણીય હોય છે. ઈત્યાદિ રૂપમાં આ સમયનું કથન બધું પૂર્વોક્ત રૂપમાં જ સમજી લેવું જોઈએ. પણ પૂર્વકથન કરતાં અહીં જે विशेषता छ त म प्रमाणे छे. "णाणत्त दो घणु सहस्साई उड्ढ उच्चत्तेणं, तेर्सि च मणुयाणं चउसट्टि पिट्ठ करंडगा, चउत्थभत्तस्स आहारत्थे समुप्पज्जह, ठिई पलिओवम, एगृणासोई, राईदियाई, सारक्खंति, संगोवेति, जाव देवलोग परिग्गहिया णं ते मणुया पणत्ता समणाउसो” मेले कोभना शरीरनी या मे २ धनुष 2ी अर्थात् એક ગાઉ જેટલી હોય છે. એમના પૃષ્ઠ કરંડકે ૬૪ હોય છે. એક દિવસના અંતરે એમને ભૂખ લાગે છે. ૧ એમની સ્થિતિ એક પલ્યોપમ જેટલી હોય છે. ૭૯ રાત-દિવસ સુધી એ ઓ પિતાના અપભ્યોની સંભાળ રાખે છે, યાવતું પછી એઓ કાલમાસમાં મૃત્યુ પ્રાપ્ત કરીને દેવલોકમાં જન્મ ધારણ કરે છે. હે શ્રમણ આયુષ્યન્ ! આવું તે મનુષ્યના સંબંધમાં વિશેષ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org