Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
२८८
'जम्बूद्वीपतिसूत्रे
खलु तस्यां समायां भरते वर्षे ?, दुर्भूतानीति वा? दुर्भूतानी= दुष्टानि भूतानि = प्राणिन:, धान्यादि हानिकारिणः शलभादयः, ईतय इति भावः, ईतयश्च --
अतिवृष्टिनावृष्टिर्मूषिकाः शलभाः शुकाः । अत्यासन्नश्च राजानः षडेता इतयः स्मृता ॥१॥ तथा - 'कुलरोगाइवा' कुलरोगा इतिवा ? कुलरोमा:=कुलपरम्परयाऽऽगता रोगाः, 'गामरोगाड़वा' ग्रामरोगा इतिवा' | ग्रामरोगाः - ग्रामव्यापिनो रोगाः - विषूचिकादयः, मंडळ रोगाइवा' मंडलरोगा इतिवा ? मण्डलं = ग्रामसमूहस्तद्व्यापिनो रोगाः - विषूविकादयः, 'पोरोगाइवा' पोरोगा इति वा ? पोट्टरोगाः - उदररोगाः, 'सीसवेयणाइवा' शीर्षवेद
तिवा ? शीर्षवेदना - मस्तकपीडा, 'कण्णौच्छिणहवंतवेपणाइवा' कर्णौष्ठाक्षिनखदन्तवेदना इतिवा ? कठाक्षिनखदन्ता प्रसिद्धाः, तत्र वेदनाः पीडाः, 'कासाइवा' कास इतिवा ? कासः - कासरोगः 'खांसी' इति भाषा प्रसिद्धः, 'सासाइवा' श्वास इति बा ? श्वासः - श्वासरोगः, 'सोसाइ वा' शोष इति वा ?, शोषः - क्षयरोगः, 'दाहाई वा' दाह इति वा ? दाहः - दाहरोगः, 'अरिसाइ वा' अर्श इति वा?, अर्शों-गुदाङ्कुरः, 'बवासीर, मसा' इति' भाषा प्रसिद्ध:, 'अजीरगाइ वा' अजीर्णमिति वा ? अजीर्णम् - अजीर्णरोगः, 'दओदराइ वा' दकोदर मिति वा ? दकोदरं-जलोदरम् 'पंडुरोगाइ वा पाण्डुरोग इति वा १, पाण्डुरोगः प्रसिद्धः, 'भगंदराइ वा' भगन्दर इति वा ? भगन्दरः प्रसिद्धः, 'एगाहिआणि वा कुलरोगाइ वा, गामरोगाइ वा, मंडल रोगाइ पोटरोगाइ वा, सीसवेयणाइ वा, कण्णे अच्छिदंत वेणाइ वा, कासाइ वा सासाइ वा सोसाइ बा, हे भद्रन्त ! उस काल में भरतक्षेत्र में दुष्टभूत धान्यादि को हानि पहुँचाने वाले शलभ आदि रूप इतियां होते हैं ? उक्तं च"अतिवृष्टिरनावृष्टिर्भूषिकाः शलभाः शुकाः । अत्यासन्नाश्च राजानः षडेता इतयः स्मृताः ॥१ ॥
कुलरोग - कुलपरम्परा से आये हुए रोग है ? ग्रामरोग ग्रामव्यापी रोग विषूचिका आदि हैं मण्डलरोग अनेक ग्राम में व्यापीरोग वगैरह होते हैं पोहरोग उदरव्याधि, शीर्षवेदना, ओष्ठ बेदना, अक्षिवेदना, नस्ववेदना, एवं दन्तवेदना, ये सब वेदनाएँ होती है ! लोगो में खांसी होती हैवास रोग होता है क्षयरोग होता हैं "दाहाइ वा अरिसाइ वा, अजोरगाइ वा, दओदराइवा पंडुरोगाइवा, भगंदराइवा, ऐगाहिआइ वा, महिमाइ वा तेआहियाइ वा चत्थसमाप भर वासे दुम्भूआणि वा कुलूरोगाइ वा गामरोगाहवा, मंडलरोगाश्वा, पोड रोगाश्वा, सीसवेयणाइ वा, कण्णोड मच्छिणहृदंत वेथणाइबा कासार वा सासार वा सो ' ! ते अणे भरतक्षेत्र मां दुष्टलूता - धान्याहिने तुम्सान पडोयाउनारा શલભ વગેરે ઇતિએ-હાય છે ? ઊક્ત ચા अतिवृष्टिरनावृष्टिमूषिकाः शलभाः शुकाः । अत्यासन्नाश्च राजानः षडेता इतयः स्मृताः ॥ १॥ કુલરાગા—કુલપર પરાગતરાગ-હાય છે ગ્રામરાણ ગ્રામવ્યાપીરાગ-વિચિકા વગેર ડાય છે મંડલરેગ અનેક ગામામાં વ્યાર્ થાય તેવા કાલેરા વગેરે રાગ-ડાય છે, પાક રાગ—ઉદર વ્યાધિ શીષ વેદના કણુ વેદના એષ્ઠ વેદના અસ્થિ વેદના નખવેદના અને દન્તવેદના એ સવવેદનાએ હાય છે ? લોકોને ઉપશ્ય હોય છે ? શ્વાસરોગ હોય છે, ક્ષય રોગ होय छे, “दाहार वा अरिसाई वा अजीरग्गाई बा, दमोदरार वा पंडरोगार वा मद
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org