Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीका-द्वि. वक्षस्कार सू. ३३ तेषां मनुजानां भवस्थित्यादि निरूपणम् २९३ केवइयं' हे भदन्त ! तस्यां खलु समायां भरते वर्षे मनुजानां शरीराणि कियन्ति-किं प्रमाणानि 'उच्चत्तेणं पण्णत्ता' उच्चत्वेन प्रज्ञप्तानि !, भगवानाह-'गोयमा ! जहण्णेणं देसूणाई तिण्णि गाउयाई' हे गौतम ! तेषां मनुष्याणां शरीराणि जघन्येन देशोनानि त्रीणि गव्यूतानि, 'उक्कोसेणं तिण्णि गाउयाई उत्कर्षेण च त्रीणि गव्यूतानि उच्चत्वमाश्रित्य विज्ञेयानि । अत्रापि 'देशोनानि' इति विशेषणं युगलिकस्त्रियमाश्रित्य बोध्यम् । यद्यपि 'छ धणुसमूसियाओ' इति पूर्वमुक्तं, तेनैवावगाहना प्रतीता, तथापि जघन्योत्कृष्टता सूचनार्थ पुनरवगाहना सूत्रमुक्तमिति बोध्यम् । अथ संहननविषये पृच्छति---'ते णं भंते ! मणुया कि संघयणीपण्णत्ता' हे भदन्त । ते खलु मनुजाः किं संहनिनः-किं च तत् संहननं चेति किं संहननं, तदस्त्येषामिति किं संहननिनः-कि संहननविशिष्टाः प्रज्ञप्ता ?, भगवानाह--'गोयमा ! वइरोसभणाराय संघयणी पण्णत्ता' हे गौतम ! ते मनुजाः वज्रऋषभनाराचसंहनिनः प्रज्ञप्ताः । सम्प्रति संस्थानविषये पृच्छति-'तेसि ण भंते ! मणुयाणं सरीरा किं संठिया पण्णत्ता' हे भदन्त ! तेषां खलु मनुजानां शरीराणि किं संस्थितानि=किमाकाराणि प्रज्ञप्तानि ?, भगवानाह-'गोयमा ! समचउरंससंठाणसंठिया में प्रभु से पूछते है-“तासे णं समाए भरहे वासे मणुयाणं सरोरा केवइयं उच्चत्तेणं पण्णत्ता" हे भदन्त उस काल में भरतक्षेत्र में मनुष्यो के शरीर ऊचाई में कितने बडे थे ! उत्तर में प्रभु कहते है "गोयमा जहन्नेणं तिण्णि गाउयाई उक्कोसेणं तिण्णि गाउयाइ” हे गौतम उस काल में भरत क्षेत्र में मनुष्यो के शरीर जघन्य से और उत्कृष्ट से तीनकोश के थे । यहां पर भी जो उत्कृष्ट शरीर की अवगाहना बतलाई गई है वह युगलिक स्त्रियो की अपेक्षा से ही बताई गई है "तेणं भंते मणुआ कि संधयणो पण्णत्ता" हे भदन्त वे मनुष्य किस संहनन वाले होते कहे गये हैं ? इसके उत्तर में प्रभु कहते हैं "गोयमा वइरोसभणाराय संधयणी पण्णत्ता" हे गौतम ! वे मनुष्य वज्रऋषभनाराच संहनन वाले होते कहे गये हैं। "तेसि णं भंते ! मणु पाणं सरीरा किं संठिआ पण्णत्ता" हे भदन्त ! उन मनुष्य के शरीर किस संस्थान वाले कहे गये है ? इसके उत्तर में प्रभु कहते हैं “गोयमा ! समचउरंसंठाण संठिया" हे गौतम ! उनका शरीर ना विष प्रसुन प्रश्न ४२ छ । 'तीसे णं भंते समाए भरहे वासे मणुआण सरीरा केवइ अ उच्चत्तेण · पण्णत्ता' ७ मत! ते ४ाणमा भरत क्षेत्रमा भारसी शरीरनी या भो रक्षा air ता? उत्तरभां प्रभु ४ छ है - " हमनेण तिण्णि गाउयाई उक्कोसेण तिण्णि गाउयाई गीतम त मां भरत क्षेत्रमा मासा घन्य अन ઉત્કૃષ્ટની અપેક્ષાએ ત્રણ ગાઉ જેટલા હતા. અહીં જે ઉત્કૃષ્ટ શરીરની અવગાહના સ્પષ્ટ
नाम की छत युगल सीमानी अपेक्षाये स्पष्ट ४२वामा माया छ, “तेणं भंते मणुआ कि संघयणो पण्णत्ता ?' उमात ते मनुष्य। ४६ जना सननवा डाय छे. मेना वास मां प्रभु ४३ छे 3 'गोयमा ! वइरोसभणाराय संघयणी पण्णता गौतम ! त मनुष्य! १०० पक्ष नाराय ननवाणा डाय छे. 'तेसि णं भंते मणुआणं सरीरा किं संठिआ पण्णता' मत ! ते मनुष्याना शरी। ४६ गतना संस्थानवाणा छ ? सेना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org