Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीका-द्वि. वक्षस्कार सू. ३० शकटादिविषयक प्रश्नोत्तराणि
२७९ कुरङ्गाः मृगविशेषाः, गोकर्णाः मृगविशेषाः इति वा ? । भगवानाह-'हंता अत्थि' हन्त ! सन्ति, 'णो चेव णं' नो चैव खलु ते अश्वहस्त्युष्ट्रादयः' तेसिं परिभोगत्ताए' तेषां मनुजानां परिभोग्यतया 'हव्यमागच्छति' कदाचिदपि आगच्छन्ति इति । पुनर्गौतमस्वामी पृच्छति-'अस्थि णं भंते ! तीसे समाए भरहे वासे सीहाइ वा' हे भदन्त ! सन्ति खलु तस्यां समायां भरते वर्षे सिंहा इति वा ?, सिंहा केशरिणः, 'वग्याइवा' व्याघ्रा इति वा ?, व्याघ्राः-शार्दूलाः, 'विगाइ वा, दोवियाइ वा अच्छाइवा तरच्छाइ वा सियालाइ वा बिडालाइवा सुणगाइवा कोकंतियाइवा कोलसुणगाइ वा' वृक द्वीपिक ऋक्षतरक्षुश्रृगालबिडालशुनककोकन्तिक कोलशुनका इति वा?, तत्र वृका:-'भेडिया' इति प्रसिद्धाः, द्वीपिकाः व्याघ्रविशेषाः चित्रका इति प्रसिद्धाः, ऋक्षाः-भल्लकाः, तरसवः-मृगादनाः व्याघ्रविशेषाः, श्रृगालाः प्रसिद्धाः, बिडाला:-मार्जाराः, शुनकाः-श्वानः, कोकन्तिकाः'लोमडी' ति भाषा प्रसिद्धाः, कोलशुनकाः-महावराहाः। भगवानाह-'हंता अत्थि' हन्त ! सन्ति, 'णो चेव णं तेसिं मणुयाणं आवाहवा' नो चैव खलु तेषां मनुजानाम् आबाधाम्-ईशद्धाधांवा 'वाबाहवा' व्यागधां-विशेषेण बाधां वा, 'छविच्छेद-चर्मोत्पाटनं वा 'उप्पायें ति' उत्पादयन्ति-जनयन्ति, यतो समणा उसो ?' हे आयुष्मन् श्रमण ! 'ते सावयगणा' ते श्वापदगणाः-हिंसक पशुमहाःणं' खलु पगइ भदया' प्रकृति भद्रकाः व्याघ्रविशेष,चित्रक-चित्ता, ऋक्ष-रीछ तरक्षु मृगभक्षा व्याघ्रविशेष शृगाल गीदड बिडाल विलाव शुनक कुत्ता, कोकन्तिक लोमड़ी एवं कोलशुनक बडे २ सुअर या जंगली कुत्ते ये सब जानवर होते है क्या ? इसके उत्तर में प्रभु कहते हैं, हां गौतम ! ये सव जंगली जानवर उस काल में इस भरत क्षेत्र में होते हैं परन्तु “णो चेव णं तेसिं मणुयाणं आबाहं वा वाबाहं वा." इत्यादि ये उन मनुष्योंको जरा सी भी बाधा नहीं पहुँचाते हैं, न विशेषरूप से उन्हें कष्ट देते है, न ये उनके शरीर को छिन्न भिन्न करते है क्योंकि "समणाउसो पगइ भद्दया णं ते सावयगणा पण्णत्ता" हे श्रमण आयुष्मन् ! ये श्वापदगण जंगली जानवर प्रकृति से ही भद्र होते हैं "अत्थिणं भंते तीसे समाए भरहे वासे सालीइ वा वोहिगोहूम जवजव नबाइ वा कलम मसूर०" इत्यादि વરૂ કીપિક વ્યાધ્ર વિશેષ ચિત્રક ચિત્તો, ઋક્ષ રીછ તરન્નુ મૃગભક્ષી વ્યાઘ વિશેષ શ્રાળ બિડાલ મુનક કૂતરું કેકન્તિક લેકડી અને કેલ શુનક મેટા સૂવરો અથવા વન્ય શ્વાન હોય છે ? એના જવાબમાં પ્રભુ કહે છે, હા ગોતમ ! એ સર્વ વન્ય પ્રાણીઓ તે કાળમાં मा भरतक्षेत्रमा डाय छ, ५ "णो चेव ण तेर्सि मणुयाणं आवाहं वा वावाहं." त्या દિ. એ વન્ય પ્રણીઓ તે માણસને સહેજ પણ કષ્ટ આપતા નથી, ન વિશેષ રૂપમાં usels माथे छ भने न मनां शरी२१ २ छिन्न भिन्न ४२ छ भो 'समणाउसो पगई भयाणं ते सावयगणा प० मे श्रम आयुमन ! से वायगये।-वन्य प्राली मी स्व. भावतः भद्राय छे. अत्थि ण भंते ! भरहे वासे सालीति वा वीहि गोहूम जव जवा इवा कलम मसूर' इत्यादि व गी14 प्रभुने मागतना प्रश्न २ छ १-3 महन्त ! शु તે કાળમાં ભરત ક્ષેત્રમાં શાલિકલમાદિ ધાન્ય વિશેષ વ્રીહિ-ધાન્ય, ગોધૂમ ગેહું યવ જવ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org