Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिकाटीका द्विवक्षस्कार सू. ३२ डिंबादिविषयक प्रश्नोत्तराणि गाममारीइवा जाब सण्णिवेसमारोइ वा पाणिक्खया जणक्खया कुलक्खया वसणब्भयमणारिया ? गोयमा ! णो इण8 समढे, ववगयरोगायंका णं ते मणुया पण्णत्ता समणोउसो ! ॥सू० ३२॥
छाया-सन्ति खलु भदन्त ! तस्यां समायां भरते वर्षे डिम्बा इति वा डमरा इति वा कलहा इति वा बोला इति वा क्षारा इति षा वैराणीति वा महायुद्धानीति वा महासंग्रामा इति वा महाशस्त्रपतनानीतिः महापुरुषपतनानीति वा महारुधिरनिपतनानोति वा गौतम ! नो अयमर्थः समर्थः व्यपगतषैरानुबन्धाः खलु ते मनुजाः प्राप्ताः । सन्ति खलु भवन्त ! तस्यो समायां भरते वर्षे दुर्भूतानीति था कुलवरोगा इति वा प्रामरोगा इति वा मण्डलरोगा इति वा पोट्टरोगा इति वा शीर्षवेदनेति वा कौँ ष्ठाक्षिनखदन्तवेदनेति वा कास इति वा श्वास इति वा शोष इति वा दाह इति वा अर्श इति बा अजीर्णमिति वा दकोदरम् इति वा पाण्डुरोग इति वा भगन्दर इति वा पेकाह्निक इति वा द्वैयाह्निक इति वा त्रैयाहिक इति वा चतुर्थाह्निक इति वा इन्द्र ग्रह इति वा धनुग्रह इति वा स्कन्दग्रह इति वा कुमार ग्रह इति वा यक्षग्रह इति वा भूतग्रह इति वा मस्तकशुलमिति वा हृदय शूलमिति घा पोशूमिति वा कुक्षिशलमिति वा योनिशुलमिति वा ग्राममारिरिति वा यावत्संनिवेशमारिरिति वा प्राणिक्षया जनक्षयाः कुलक्षयाः व्यसमभूता अनार्याः गौतम ! नो अयमर्थः समर्थः व्यपगतरोगातकाः खलु ते मनुजाः प्राप्ताः श्रमणायुष्मन् ॥सू० ३२॥
टीका-'अस्थिणं' इत्यादि।
'अत्थिणं भंते! तीसे समाए भरहे वासे डिंबाइवा' हे भदन्त ! सन्ति खलु तस्यां समायां भरते वर्षे डिम्बा इति वा ? डिम्बा: भयानि, 'डमराइवा' डमरा इतिवा ? डमरा: राष्ट्रे बाह्याभ्यन्तरा उपद्रवाः, 'कलहाइवा बोलाइवा खाराइवा वइराइवा महाजुद्धाइवा' कलह बोल क्षार वैर महायुद्धनीतिवा ? तत्र कलहाम्वाचिकः, बोला-बहुजनानां सम्मिलित आर्तध्वनिः, क्षारः-अन्योऽन्यमात्सर्यम् वैरं-शत्रुता असहनतयाऽन्योऽन्यं
"अस्थि णं भंते ! तीसे समाए भरहे वासे डिंबाइ वा डमराइ वा' इत्यादि । टीकार्थ-"तब गौतमस्वामी ने प्रभु से ऐसा पूछा है-हे भदन्त ! क्या उस सुषम सुषमा नाम के मारे में इस भरत क्षेत्रमें डिम्ब उपद्रव होते हैं ! डमर-राष्ट्र में भीतरी उपद्रव और बाहिरि उपद्रव होते हैं ! "कलहबोल खारवहर महाजुद्धाइ वा महासंगामाइ वा महासत्थ पडणाइ वा महापुरिसपडणाइ वा ?' कलह वाग्युद्ध होता है ? बोल अनेक मनुष्यों की संमिलितरूप में आतथ्वनि होती
'अस्थि भंते ! तीसे समाप भरहे वासे डिबाइ वा डमराइ वा' इत्या सू०३२॥ ટીકાથ-હવે ગૌતમે પ્રભુને એ જાતને પ્રશ્ન કર્યો છે હે ભદન્ત ! શું તે સુષમસુષમાનામના આરામાં આ ભરતક્ષેત્રમાં ડિબ–પ – હોય છે ? ડમરે-રાષ્ટ્રમાં અંદરો અંદર उपद्रव भने माखरी अपद्रवा डाय छे ? "कलहबोल खारवार महाजुद्धाइ वा महासंगामाह वा मरा सत्थपडणाइ वा महापुरिसपडणार वा ! " -पायुद्ध साय छे मास-ध। મનુષ્યને એકી સાથે ઘંઘાટ [અતિ દેવનિ] હેય છે ખાર–પરપર ઇર્ષાભાવ હોય છે વૈર
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org