Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीका द्वि० वक्षस्कार सू, २१ कालस्वरूपम्
१७७
वा दण्डः प्रसिद्धः, धणूइवा' धनुरिति वा धनुः प्रसिद्धम्, 'जुगेइवा' युगमिति वा युग धुर्यवृषभस्कन्धस्थितः कण्ठविशेषः 'मुसलेइ वा' मुशलमिति वा मुशलं प्रसिद्धम् 'णालिआ वा' नालिकेति वा नालिका यष्टि विशेषः अक्षादि नासिकान्तानि षण्णवत्य
"
प्रमाणानि । अत्र धनुर्मात्रमुपयोगि, तदतिरिक्तानि नामानि प्रसङ्गादुपन्यस्तानि तानि चान्यत्रोपयोगीनि 'एएणं' एतेन अनन्तरोक्तेन 'धणुप्पमाणेण दो धणुसहस्सा ई' धनुष्प्रमाणेन द्वे धनुःसहस्रे द्वि सहस्रधनूंषि एकं 'गाउयं' गव्यूतम् 'चत्तारि गाउयाइं जोयणं' चत्वरि गव्यूतानि एकं योजनम् । 'एए' एतेन अनन्तरोक्तेन 'जो यमाणं जे पल्ले' योजनप्रमाणेन यः पल्यः धान्यपात्रविशेषः स इव पल्यः पन्यसदृशः पात्रविशेषो 'जोयण' योजनम् एकं योजनम् ' आयामविक्खंभेणं' आयामविष्कम्भेण-दैर्घ्यविस्ताराभ्यां समवृत्तत्वात् एकं 'जोयण' योजनम् 'उ उच्च तेणं' ऊर्ध्वम् उच्चत्वेन, 'त' तत् पूर्वोक्तं योजनम् 'तिगुणं' त्रिगुणं त्रिभिर्गुणितं 'सविसेसं' सविशेषं विशेषसहितं ' परिक्खेवेणं' परिक्षेपेण- परिधिना, वृत्तपरिधेः किञ्चिन्न्यूनं पड़भागाधि
त्रिगुणत्वात् 'से णं पल्ले' स खलु पल्य: 'एगाहिय बेहिय तेहिय' एकाहिक द्वय हित्रैयहिकोणां तत्र मुण्डिते शिरसि एकेनाहा यावत्प्रमाणा वालाग्रकोटय उत्तिष्ठन्ति ता एकाहिक्यः द्वाभ्यां तु द्वैयहिक्यः त्रिभिस्तु त्रैयहिक्यस्तासाम्-अर्थात् एकदिनभव द्विदिनभव त्रिदिनभवानाम् 'उक्कोसेणं' उत्कर्षेण- उत्कृष्टतया 'सत्तरत्तपरूढाणं' सप्तरात्रो ही अंगुलों का होता है जुआ जो बैलो के कंधो पर रखा जाता है वह भी इतने ही अंगुलो का होता है। मुशल एवं नालिका यष्टिविशेष भो इतने ही अंगुलो की होती है । यहां प्रकरण में उपयोगी एक धनुष मात्र ही हैं. इससे अतिरिक्त और नाम तो केवल प्रसङ्ग से हो लिख दिये हैं । इनका उपयोग अन्यत्र होता है । २हजार धनुष का एक गव्यूत होता है । चार गव्यूत का एक योजन होता है । इस योजन प्रमाणवाला पल्य-धान्यपात्रविशेष के जैसा यह पल्य होता है अर्थात् एक योजन गहरा, एक योजन चोड़ा और एक योजन लम्बा ऐसा एक पल्य बनाना चाहिये. इस पल्य में कम से कम एक दिन से लेकर तीन दिन तक और अधिक से अधिक सात दिन तक के मुण्डित हुए शिर पर उत्पन्न हुए बालानों की जो कि देवकुरु और ૯૬ અંશુલાને એક દંડ હાય છે ધનુષ્ટ્રે પણ આટલાજ અંશુલાનુ ડ્રાય છે ધૂસ ુ–જે ખળદના ખાંધાં પર મૂકવામાં આવે છે તે પણ એટલા જ અંશુલાનું હાય છે મુશલ અને નાલિકા—યષ્ટિ વિશેષ પણ એટલાજ અંશુલાની હોય છે. અહી પ્રકરણમાં ઉપયેગી એક ધનુષ માત્ર જ છે. બીજા નામેા ફેંકત પ્રસંગાનુસાર જ લખવામાં આવ્યા છે. અન્યત્ર આ સને ઉપયાગ થાય છે, બે હજાર ધનુષના એક ગબૂત થાય છે. ચાર ગબ્યૂત બરાબર એક ચેાજન હાય છે. આ ચેાજન પ્રમાણવાળા પલ્ય-ધાન્ય પાત્રવિશેષના જેવુ આ પલ્ય હાય છે. એટલે કે એક ચેાજન પહેાળુ' અને એક ચેાજન લાંબુ એવું એક પલ્ય બનવું જોઈએ. આ પલ્પમાં ઓછામાં ઓછા એક દિવસથી માંડીને ત્રણ દિવસ સુધી અને વધારેમાં વધારે સાત દિવસ સુધીના સુડિત થયેલા શિર પર ઉત્પન્ન થયેલા માલાશ્રોની—કે જેઓ દેવકુ
અને ઉત્તર
૨૩
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org