Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
जम्बूद्वीपप्रज्ञप्तिसूत्रे मूलसहितानि 'जाव चिट्ठति' यावत्तिष्ठन्ति । यावत्पदेन मूलवन्ति कन्दवन्तित्यादीनि उपरितनानि पदानि संग्राह्याणि । तथा 'तीसेणं समाए भरहे वासे तत्थ तत्थ बहवे सेरियागुम्मा' तस्यां खलु समायां भरते वर्षे तत्र तत्र वहवः सेरिकागुल्माः-सेरिकाऽऽख्यलता समूहाः ‘णोमालियागुम्मा' नवमालिकागुल्माः नवमालिकालतासमूहाः एवं 'कोरंटयगुम्मा' कोरण्टकगुल्माः 'बंधुजोवगगुम्मा' बन्धुजीवक.गुल्माः ‘मणोज्जगुम्मा' मनोऽवद्यगुल्माः 'बीयगुम्मा' बीजगुल्मा 'बाणगुम्मा' बाणगुल्मा' नील झिण्टिकागुल्माः 'कणइरगुम्मा' कर्णिकारगुल्माः कर्णिकाराणां 'कणेर इति भाषा प्रसिद्धानां गुल्माः तथा 'कज्जयगुम्मा' कुब्जकगुल्मा कुब्जा वृक्षविशेषास्त एव कुब्जका तेषां गुल्मा 'सिंदु
सर्वथा रहित होता है, ये वृक्ष भो प्रशस्त मूल वाले होते हैं, प्रशस्त कन्दवाले होते हैं- इत्यादि रूप से जो विशेषण अभी २ ऊपर में संग्राह्य कहे गये हैं वे सब विशेषण यहां इन वृक्षो के वर्णन मे भी प्रशस्त बोजतक के विशेषणतक ग्रहण कर लेना चाहिये "तीसेणं समाए भरहे वासे तत्थ तत्थ बह वे सेरियागुम्मा, णोमालियागुम्मा, कोरंटयगुम्मा, बंधुजीवयगुम्मा, भणोज्जगुम्मा, बीयगुम्मा बाणगुम्मा कणइगुम्मा, कज्जयगुम्मा सिंदुवारगुम्मा, मोग्गरगुम्मा, जहियागुम्मा, मल्लियागुम्मा, वासंतियागुम्मा, वत्थुलगुम्मा कत्थुलगुम्मा, सेवालगुभ्मा, अगस्थिगुम्मा, मगदंतिगुम्मा चंपकगुम्मा, जाईगुम्मा णवणीयगुम्मा कुंदगुम्मा, महा जाइगुम्मा रम्भा, महा मेहणिकुरंबभूया दसवण्णं कुसुमं कुसुमेति" उस कालमें भरतक्षेत्र में जगह जगह अनेक सेरिका नामकी लताओं के समूह होते हैं, नवमालिका नामको लताओ के समूह होते हैं कोरण्ट नामकी लताओं के समूह होते हैं, बन्धु जीवक नामको लताओं के समूह होते हैं मनोऽवद्य नामकी लताओं के समूह होते हैं, वोजगुल्म होते हैं पण तुम होने हैं । नोलझिंटिका गुल्म होते हैं, कनेर के गुल्ल होते हैं । कुब्नक के गुन्म होते हैं, वृक्ष विशेष का नाम कुब्ज हैं, सिन्दुरवार હમણાં જ ઉપર સંગ્રહ કરવામાં આવેલા છે તે સર્વ વિશેષણે અહીં આ વૃક્ષેના વર્ણનમાં ५६ प्रशस्त भी सुधीना विशेष सुधा अड ४२११ नसे. "तीसेणं समाए भरहे वासे तत्थ २ बहवे सेरिया गुम्मा, णोमालिया गुम्मा कोरंटयगुम्मा, बंधुजीवयगुम्मा, मणोज्ज गुम्मा, बोजगुम्मा, बाणगुम्मा, कणइर गुम्मा, कज्जय गुम्मा, सिंधुवारगुम्मो, मोग्गरगुम्मा जूहियागुम्मा मल्लिया गुम्मा' वासंतिया गुम्मा, वत्थुल गुम्मा, कत्थुल गुम्मा, सेवाल गुम्मा, अगस्थि गुम्मा मगदंतिया गुम्मा चंपग गुम्मा, जाई गुम्मा, णवणो यया गुम्मा कुद गुम्मा महाजाइगुम्मा रम्मा, महामेहणिकुरंबभूया दसवण्णं कुसुम कुसमेंति' अणे भरत क्षेत्रमाणे घी से नामनी तासाना समूडा डाय છે. નવમાલિકા નામની લતાઓના સમૂહો હોય છે. કરંટ નામની લતાઓના સમૂહ હોય છે. બધુ જીવક નામની લતાઓના સમૂહ હોય છે. મને વઘ નામની લતાઓના સમૂહે હોય છે બીજ ગુલ્મો હોય છે. બાણ ગુમે હોય છે. નીલર્કિટિકા ગુલ્મો હોય છે. કણેરના ગુમે હેાય છે. કુર્જકના ગુલ્મ હોય છે વૃક્ષ વિશેષનું નામ કુજક છે. સિંદૂ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org