Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीका-द्वि वक्षस्कार सू. २३ कल्पवृक्षस्वरूप निरूपणम्
न वाद्यविशेषस्तथापि तलोत्पन्नशब्द सदृशशब्दवद्वाद्यं लक्षणयाऽवगमयति, एतादृशाः आतोधविधयः- वाद्यप्रकाराः निपुणगान्धर्व समयकुशलैः - निपुणं - पटु यथा स्यात्तथा गान्धर्वसमये संगीतशास्त्रे ये कुशला - चतुरास्तैः स्पन्दिताः वादिताः पुनः कीदृशाः ? इत्याहत्रिस्थान करणशुद्धाः त्रिषु - आदिमध्यान्त्येषु स्थानेषु कारणेन - क्रियया यथावद्वादनरूपक्रिया शुद्धाः निर्दोषाः अस्थान व्यापारदोषरहिताः, इत्यर्थः तथैव - तद्वत् ते पूर्वोक्ता त्रुटिताङ्गा अपि द्रुमगणा: अनेक बहु विविध-विस्रसापरिणतेन अनेको व्यक्तिभेदात् स चासौ बहु- प्रचुरं यथास्यात्तथा विविधो-जाति भेदान्नानाविधः स चासौ विस्रसापरिणतविस्रसया - स्वभावेन परिणतश्च तेन तथाप्रकारेण तत् विततघनशुषिरेण तत्र ततं - वीणादिकं वाद्यम् विततं पटहादिकं घनं - कांस्यतालादिकं, शुषिरं वंशादिकं चैषां समाहारः ततविततधनशुषिरं तेन तथा भूतेन आतोद्य विधिना वाद्यप्रकारेण उपपेता - युक्ताः फलैः पूर्णा इव विकसन्ति शोभन्ते । पुनस्ते कीदृशाः इत्याह- कुशविकुशयावत्तिष्ठन्ति इति । यावत्पदसंग्राह्याणि पदानि अर्थश्वास्यैव पञ्चमसूत्रतो बोध्यः ।
अथ चतुर्थ कल्पवृक्षस्वरूपमाह
'ती से णं समाए भरहे वासे तत्थ तत्थ देसे तर्हि तर्हि बहवे दीवसिहा णामं दुगणा पण्णत्ता समणाउसो ! जहा से संज्ञाविरागसमए नवनिहिवइणो दीविया चक्कवालविंदे पभूयवट्टिपलित्तणेहे घणिउज्जलिए तिमिरमदए कणगनिगरकुसुमियपालियातग बणगा से कंचणमणिरयण विमलमहरिह तवणिज्जुज्जल विचित्तदंडाहिं दीविमाहिं प्रकरण में की है. अतः वहीं से इसे देखलेना चाहिए, ग्रन्थ का कलेवरे बढ जाने के भय से यहां उसे नहीं लिखा है. इस तृतीय कल्पवृक्ष का नाम त्रुटिताङ्ग है- त्रुटित नाम बाजे का है
बाजे अनेक प्रकार के होते हैं । यही बात इस सूत्रपाठ द्वारा प्रकट की गई है ।
२०७
યુગલિકજનાને અનેક પ્રકારના યથેચ્છ વાદિત્રા આપતા રહે છે. એવા કલ્પવૃક્ષો ત્યાં અનેક છે. વાદિત્રાના રૂપના એમનુ' સ્વાભાવિક રૂપમાં પરિણમન થઈ જાય છે. જેમને જે જે પ્રકારના વાદિત્રાની આવશ્યકતા જણાય છે. તે તે પ્રકારના વાદિત્રો તેએ ત્યાંથી મેળવીલે છે. આ સુત્રમાં આવેલા પદોની વ્યાખ્યા જીાભિગમ સૂત્રના ભાગમૂમિ પ્રકરણમાં કરવામાં આવી છે. એથી વાચકે ત્યાંથી વાંચી લે. ગ્રન્થ વિસ્તાર ભયથી અત્રે વ્યાખ્યા કરવામાં આવી નથી આ તૃતીય કલ્પવૃક્ષનું નામ ત્રુટિતાંગ છે. ત્રુટિત નામ વાદિત્રનુ છે. વાદિત્ર અનેક પ્રકારના હાય છે, એ જ વાત આ સૂત્ર પાઠ વડે પ્રફટકરવામાં આવી છે.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org