Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
जम्बूद्वीपप्रज्ञप्तिस्त्रे पुप्फपुंजोवयारकलिय' वातविधुताग्रशालामुक्तपुष्पपुञ्जोपचारकलितं वातेन वायुना विधुताः विशेषेण कम्पिताः या अग्रशाला शालाग्राणि शाखाग्राणि ताभिर्मुक्तः त्यक्तो य पुष्पपुजः पुष्पसमूहः स एव उपचारः रचनाविशेषस्तेन कलित-युक्तं 'करेंति'कुर्वन्ति अग्रशाला इत्यत्र आर्षत्वादग्र शब्दस्य पूर्वप्रयोगः तथा 'तीसेणं समाए भरहे वासे तत्थ तत्थ तहिं तहि बहुइओ पउमलयाओ जाव' तस्यां खलु समायां भरते वर्षे तत्र तत्र तस्मिंस्तस्मिन् देशे तत्र तत्रतस्य तस्य देशस्यावान्तरदेशे बहव्य पद्मलता यावत्-यावत्पदेन 'नागलता अशोकलताः चम्पकलताः आम्रलताः वनलताः वासन्तिकलता अतिमुक्त कलता कुन्दलता इति संग्राह्यम् , तथा 'सामलयाओ' श्यामलताश्च प्रज्ञप्ता ताश्च कीदृश्य इत्याह-"णिच्च कुसुमियाओ' नित्यं कुमुमिता 'जाव यावत् यावत्पदेन-नित्यं मयूरिताः इत्यादय शब्दा अस्यैवागमस्याष्टमसूत्रतः संग्राह्या इदमेव सूचयितुमाह 'लयावण्णओ' लतावर्णक इति । अथ भरतक्षेत्रवर्ति वनराजिं वर्णयति-'तीसे गं समाए भरहे वासे तत्थ तत्थ' तस्यां खलु समायां भरते वर्षे तत्र तत्र देशे 'तहिं तहिं' तत्र तत्र-तस्य से कम्पित शाखाओंके अग्रभाग से त्यक्त हुए पुष्पसमूह से युक्त करते रहते हैं । “तीसेणं समाए भरहे वासे तत्थ तत्थ तहिं तहिं बहुईओ पउमलयाओ जाव सामलयाओ णिच्चं कुसुमियाओ जाव लयावण्णओ" उस काल में भरतक्षेत्र में जगह जगह स्थान स्थान पर अनेक पालताएँ होती हैं, यावत् श्यामलताएँ होती हैं, ये सब लताएँ सर्वदा, पुष्पों को उत्पन्न करती हैं । यहां यावत्पद से "नागलता, अशोकलता, चम्पकलता, आम्रलता, वनलता वासन्तिकलता, अतिमुक्तकलता, और कुन्दलता इन सब लताओं का ग्रहण हुआ है । इन लताओं के विशेषरूप से वर्णन को देखने के लिये इसी आगम का अष्टम सूत्र देखना चाहिये, इसी सूचना के निमित्त "जाव लयावण्णओ'' ऐसा सूत्रपाठ सूत्रकार ने कहा है ।
"तीसे णं समाए भरहे वासे तत्थ तत्थ तहिं तहिं बहुईओ वणराइओ पण्णत्ताओ" उस काल में भारतक्षेत्र में जगह जगह स्थान स्थान पर अनेक कनराजियां कही गई है ये वनराजियां ભરત ક્ષેત્રમાં સ્થિત બમરમણીય ભૂમિભાગને વાયુથી કંપિત શાખાઓને અગ્રભાગથી वर्षे पुष्पोथी मत ४२ता २ छे, "तीसेणं समाए भरहे वासे तत्थ तत्थ तहिं तहिं बहुईओ पउमलयाओ जाव सामलयाओ णिच्चं कसुमियाओ जाव लया वण्णओ" मां ભરત ક્ષેત્રમાં ઠેક ઠેકાણે અનેક પદ્મલતા હોય છે. યાવત્ શ્યામલતા હોય છે. એ સર્વ લાઓ સર્વદા પુપને ઉત્પન્ન કરે છે. અહીં યાવાદથી નાગલતા, અશોક લતા, ચંપક લતા, આમ્ર લતા, વન લતા, વાસંતિકા લતા, અતિમુક્તક લતા અને કુન્દ લતા આ સર્વ લતાએનું ગ્રહણ થયું છે. આ લતાએના વિષે સવિશેષ જાણવા માટે એ જ આગમના सभा सूत्रनु अध्ययन ४२ से. भेसूयन। माटे 'जाव लया वण्णओ' मेव। सूत्रा સૂત્રકારે કરેલ છે.
'तीसेण समाए भरहेवासे तत्थ २ तहिं तहिबहु ईओ वणराईओ पण्णत्ताओ" तसे ભરત ક્ષેત્ર માં ઠેકઠેકાણે ઘણી વનરાજિઓ હતી એવું કહેવામાં આવે છે, એ વનરાજિઓ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org