Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीका-द्वि. वक्षस्कार सू. २२ सुषमसुषमाख्यावसर्पिण्याः निरूपणम् १९३ वारगुल्मा' सिन्दुवारगुल्माः 'मोग्गरगुम्मा' मुद्गरगुल्माः वेली इति प्रसिद्धपुष्पविशेषगुल्माः 'जूहियागुम्मा' यथिकागुल्माः जूहि' इति प्रसिद्ध पुष्पविशेषगुल्माः 'मल्लियागुम्मा मल्लिकागुल्माः 'वासंतियागुम्मा' वासन्तिकागुल्माः 'वत्थुलगुम्मा' वस्तुलगुल्माः हरितवनस्पतिविशेषगुल्माः शाकविशेषगुल्मा वा 'कत्थुलगुम्मा' कस्तुलगुल्माः वनस्पति विशेषगुल्मा 'सेवालगुम्मा' शैवालगुल्माः 'अगस्थिगुम्मा' अगस्त्यगुल्मा:-अगस्तिपुष्पगुल्माः 'मगदंतियागुम्मा' मगदन्तिकागुल्मा:-'चम्पगगुम्मा' चम्पकगुल्माः 'जाईगुम्मा' जाती गुल्माः मालतीगुल्माः ‘णवणोइयागुम्मा' नवनीतिकागुल्माः पुष्पप्रधान वनस्पतिविशेषगुल्माः 'कुंदगुम्मा' कुन्दगुल्मा माद्यपुष्पविशेषगुल्मा ‘महाजाइगुम्मा' महाजातीगुल्माः वृहन्मालतीगुल्माः ते च गुल्माः कीदृशाः इत्याह 'रम्मा' रम्: मनोहरा 'महामेहणिकुरंबभू या' महामेधनिकुरम्बभूता महान्तः साटोपा ये मेघास्तेषां निकुरम्बेन समूहेन भूताः सदृशाः 'दसद्धवणं' दशार्द्धवणे पञ्चवर्ण 'कुसुमं' कुसुमं पुष्पं पुष्पाणोति बोध्यम् जातावेकत्वात् 'कुसुमेति' कुसुमयन्ति उत्पादयन्ति कुसुमपदसमभिव्याहारे फलांशस्यात्रमोषात् कुसुमं कुर्वन्ति उत्पादयन्तीति हि तस्य विवरणम् 'जे णं भरहे वासे बहुसमरमणिज्जं भूमिभागं' ये गुल्माः खलु भरते वर्षे स्थितं बहुसमरमणीयम् भूमिभागम् 'वायविधुयग्गसालामुक्क गुल्म होते हैं, मुद्गर वेली के गुल्म होते हैं यूथिका स्वर्णजुही के गुल्म होते हैं, मल्लिकालता के गुल्म होते हैं, वासन्तिकालता के गुल्म होते हैं, वस्तुल के गुल्म होते हैं, वस्तुल यह एक प्रकार की हरित वनस्पति का नाम है और यह शाक के काम में आती हैं वनस्पति विशेषरूप कस्तुल के गुल्म होते हैं शैवाल के गुल्म होते है, अगस्तिपुष्प के गुल्म होते हैं, मगदन्तिका के गुल्म होते हैं चम्पक के गुल्म होते हैं, मालती के गुल्म होते हैं पुष्पप्रधान वनस्पति रूप नवनीतिका के गुल्म होते हैं, माद्यपुष्पविशेषरूप कुन्द के गुल्म होते हैं एवं बृहत् मालती के गल्म होते हैं। ये सब गुल्म बडे सुन्दर होते हैं और आटोपयुक्त मेध के समूह जैसे होते हैं तथा पांच वर्णों वाले पुष्पो को ये उत्पन्न करते रहते हैं “जे णं भरहे वासे बहुसमरमणिज्ज भूमि भागं वायविधुयग्गसाला मुक्कपुप्फ.' ये गुल्म भारतक्षेत्र में स्थित बहुसमरमणीय भूमिभाग को वायु વારના શુભ હોય છે. મુદુગર વેલી ના ગુમ હોય છે. યૂથિકા-સ્વર્ણ જુહીના ગુમ હોય છે. મલ્લિકા લતાના ગુમે હોય છે. વાસંતિકા લતાના ગુલમો હોય છે. વસ્તલના ગર્ભે હોય છે. વસ્તુલ આ એક પ્રકારની હરિત વનસ્પતિ નું નામ છે. અને આ એક બનાવવાના ઉપયોગ માં આવે છે. વનસ્પતિ વિશેષરૂપ કસ્તુલના ગુલ્મ હોય છે. સેવા લના ગુમ હોય છે. અગસ્તિ પુષ્પના ગુમે હોય છે. મગદંતિકાના ગુમે હોય છે. ચંપકના ગુમ હોય છે. માલતીના ગુલમો હોય છે. પુપ પ્રધાન વનસ્પતિ રૂપ નવનીતિ કાના ગુલમો હોય છે. માદ્ય પુરુષ વિશેષ રૂપે કુંદના ગુમ હોય છે. તેમજ બહત માલતીના ગુમ હોય છે. આ સર્વ ગુમે અતીવ સુદંર હોય છે અને આપ યુક્ત મેઘના સમૂહ જેવા હોય છે. તેમજ પાંચ વર્ણ વાળા પુષ્પને આ સર્વે ઉત્પન્ન કરતા રહે છે. "जे ण भरहे वासे बहुसमरमणिज्ज भूमिभाग वायविधुयगसाला मुक्क पुप्फ०" मे शुक्ष्मी
२५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org