Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टोका सू. २२ द्वि० वक्षस्कार सुषमसुषमाख्यावसर्पिणयः निरूपणम् १९५ तस्य देशस्यावान्तरदेशे 'बहुईओ' बद्दयः-बहुसंख्याः 'वणराईओ' वनराजयः- वनपंक्तयः ‘पण्णत्ताओ' प्रज्ञप्ताः, ताश्च कीदृश्यः ? इत्याह-'किण्हाओ किण्होभासाओ जाव रम्माओ' कृष्णाः कृष्णावभासाः यावद् रम्याः इति । कृष्णावभासा इत्यारभ्य रम्या इति पर्यन्तानां पदानां वनराजि विशेषणवाचकानामत्र सङ्ग्रहो बोध्यः, तथाहि-नीलाः नीलावभासाः हरिताः हरितावभासाः शीताः शीतावभासाः स्निग्धाः स्निग्धावभासाः तीवाः तीवावभासाः कृष्णाः कृष्णच्छायाः नीलाः नीलच्छायाः हरिताः हरितच्छायाः शीता शीतच्छायाः स्निग्धाः स्निग्धच्छायाः तीव्राः तीवच्छायाः वनकटितटच्छायाः महामेघनिकुरम्बभूता रम्या इति, व्याख्या पूर्वमेव पञ्चमसूत्रे कृता पद्मवरवेदिका वन'किण्हाओ किण्होभासाआ जाव रम्माओ, रयत्तगछप्पय कोरंटगभिंगारग कोंडलग जीवं जीवग नंदीमुह कविठविंग लावा कोरंडा वायग कलसलसारस अगेगस उग गमिहुगं वियरियाओ" कृष्ण हैं और कृष्णरूप से ही इनका अवभास होता है यावत् ये बड़ी अच्छी सुहावनी लगती हैं, यहां यावत्पद से यह प्रकट किया गया है कि कृष्णावभास पद से लेकर अन्तिम रम्य पद तक जितने भी पद वनराजि के विशेषणरूप से वाचक है उन सब का यहां पर संग्रह हुआ है बे पद इस प्रकार से हैं-"नीला, नीलावभासाः, हरिताः हरितावभासाः, शीताः शीतावभासाः, स्निग्धाः स्निग्धावभासाः, तीवाः तीव्रावभासाः, कृष्णाः कृष्णच्छायाः, नीलाः नीलच्छायाः, हरिताः हरितच्छायाः, शीताः, शीतच्छायाः, सिन्धाः स्निग्धच्छायाः, तीवाः तोत्रच्छायाः, घनकटितच्छायाः, महामेघनि कुरम्बभूताः रभ्याः" इन पदों को व्याख्या पूर्व में पांचवें सूत्र में पद्मवर वेदि. का के वर्णन के प्रसङ्ग में कर दिया गया है । इन वनराजियों में पुष्पों की गंध में अनुरक्त हुए उन्मादी भृङ्ग कहीं कहीं पर भन भनाते हुए नजर आते हैं तो कहीं पर कोरङ्गक नाम के पक्षि विशेष नह चहाते हुए दिखाई पड़ते हैं कहीं पर भृङ्गारक कहीं पर कुंडलक, कहीं पर चकोर, "किण्हाओ किण्होभासाओ, जाव रम्माओ, रयमत्तगछप्पय कोरंट गभिंगारग कोंडलगजीवं जीवग नंदीमुह कविल पिंगलक्खगकोरंडव चक्कवायग कलहंस हंस सारस अणेग सउणगण मिहुणं वियरियाओ" gण छ भने ४३५थी अपमासित थाय छे. यावत् । भूमर સહામણું લાગે છે. અહી યાવતું પદથી આવાત સપષ્ટ કરવામાં આવી છે કે કૃણાલભાસ પદથી માંડીને અંતિમ રમ્ય પદ સુધી જેટલા પદે વનરાજિના વિશેષ રૂપમાં આવેલા છે ते सपना मात्र सडथये। छे. तेभसमानते ५४ मा प्रमाणे छ 'नीला नीलावभासाः, हरिताः, हरितावभासाः शीताः, शीतावभासाः, स्निग्धाः, स्निग्धावभासाः तीब्राः, तीब्राव भासाः, कृष्णः, कृष्णच्छायाः, नीलाः णीलच्छायाः, हरिताः, हरितच्छायाः, शीताः, शीतच्छाया:, स्निग्धा:स्निग्धच्छायाः, तीव्रा: तोब्रच्छायाः, धनकटितटन्छाया:,महामेघनिकुरम्बभूताः रम्याः" 241 पहोनी व्याच्या ५१२ वान प्रसमा ५ मा सुत्रमा ४२वामा આવી છે. એ વનરજિએમાં પુપની ગંધમાં અનુરક્ત થયેલ ઉન્માદી ભંગ કઈ કઈ સ્થલે ગુંજન કરતા દેખાય છે. તે કઈ કઈ સ્થળે કરંટક નામના પક્ષી વિશેષો કલરવ કરતા દેખાય છે. કોઈ સ્થળે ભંગારક, કોઈ સ્થળે કુંડલક, કેઈ સ્થળે ચકેર, કોઈ સ્થલે
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org