Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
१८८
जम्बूद्वीपप्रज्ञप्तिसूत्रे इति । यद्यद्वर्णविशिष्टैस्तृणैश्च मणिभिश्च स उपशोभितस्तत्तवर्णविशिष्ट तृणमणिप्रतिपादनायाह--'तं जहा-किण्हेहि जाव मुक्किलेहि' तद्यथा-कृष्णैर्यावच्छक्लैरिति । अत्र यात्पदेन 'नीलैंः लोहितः हारिदैः' इति संग्राह्यम् तथा ‘एवं वण्णो गंधो रसो फासो सद्दो य तणाण य मणीण य भाणियबो' तेषां तृणाना मणीनां च वर्णो गन्धोरसः स्पर्शः शब्दश्च भणितव्यः । वर्णादि स्पर्शान्तवर्णनं राजप्रश्नीयसूत्रस्य पञ्चदशसूत्रादारभ्य एकोनविंशतितमसूत्रपर्यन्तेऽवलोकनोयम् शब्दवर्णनं तस्यैव त्रिपष्टितमचतु
षष्टितमेति सूत्रद्वयेऽवलोकनीयम् । तथा 'जाव' यावत् तत्थ णं बहवे मणुस्सा मणुस्सीओ य आसयंति' तत्र खलु बहवो मनुष्या मानुष्यश्च आसते, अत्र यावत्पदेन पुष्करिण्यः पर्वतकाः गृहकाणि मण्डपकाः पृथिवो शिलापट्टकाश्च ज्ञातव्याः । तत्र पुष्करिणीवर्णनं तस्यैव पञ्चषष्टितमसूत्रतः पर्वतकवर्णने पटषष्टितमसूत्रतः गृहकवर्णनं सप्तषष्टितमसूत्रतः, मण्डपकवर्णनं पृथिवीशिलापट्टकवर्णनं च अष्ट्षष्टितमसूत्रतो बोध्यम् । द्वारा स्पष्ट किया गया है। -'किण्हेहिं जाव सुकिल्लेहि एवं वण्णों, गंधो, रसो, फासो सदोयतणाण य मणीण य भाणियव्यो मणुस्सा जाव तत्थ णं बहने माणुसा माणुसीओ य आसयंति सयंति चिटुंति णिसीयंति तुयति हसंति रमंति ललंति" वे वहां के मणि और तृण कृष्णवर्ण यावत् नीलव र्ण, लोहित ( लाल ) वर्ण एवं पीत वर्ण इन वर्णो से एवं शुक्लवर्ण से युक्त हैं । इस उन मणियो और तृणों के गन्ध, रस, स्पर्श और शब्द का वर्णन जैसा कि राजप्रश्नीय सूत्र के १५ वें सूत्र से लेकर १९ वें सूत्र तक वहां पर किया गया है उसी प्रकार से यहां पर भी वह वर्णन कर लेना चाहिये इनके शब्दों का वर्णन राजप्रश्रीय सूत्र के ६३ वे सूत्र में और ६४ वें सूत्र में किया गया है । यावत् वहां पर अनेक मनुष्य और मनुष्य स्त्रीयां उठती बैठती रहती हैं इत्यादि यहां यावत्पद से पुष्करिणियों का, पर्वतों का, गृहों का, मण्डपों का और पृथिवीशिलापट्टकों का ग्रहण हुआ है । पुष्करिणियों का वर्णन राजप्रश्रोय सूत्र के ६५ वें सूत्र से पर्वतों का वर्णन ६६ वें सूत्र से, गृहों का वर्णन ६७ वें सूत्र से एवं मण्डपों का और पृथिव शिलापट्टों का वर्णन ६८ धिनी नामनी 2018 स्पष्ट ४२वामां आवे छ, “किण्हेहिं जाव सुश्किल्लेहिं एवं वण्णो, गंधो, रसो फासो सहोय तणाणय मणोणय भाणियब्बो जाव तत्थ णं बहवे मणुस्सा माणुसीओ य आसयंति, सयंति, चिटुंति, णिसीयंती, तुयति रमंति, ललंति” त्यांना મણિ અને તૃણ કૃષ્ણ વર્ણ યાવતુ નીલવર્ણ, હિતવર્ણ પીતવર્ણ તથા શુકલ વણે થી યુ છે. આ પ્રમાણે તે મણિએ અને તૃણેના ગધ, રસ, પશે અને શબ્દનું વર્ણન જે પ્રમાણે રાજપ્રશનીય સૂત્રના ૧૫ માં સુત્રથી માંડીને ૧૯ માં સૂત્ર સુધી માં કરવામાં આવ્યું છે તે પ્રમાણે જ અહીં પણ વર્ણન કરી લેવું જોઈએ. એમના શબ્દોનું વર્ણન રાજપ્રનીય સૂત્રના ૬૩ માં સૂત્ર અને ૬૪ મા સૂરમાં કરવામાં આવેલ છે. યાવત્ ત્યાં અનેક પુરુ, રત્રીઓ ઉડતાં, બેસતાં રહે છે. ઈત્યાદિ. અહીં યાવત્ પર થી પુષ્કરિણીઓ, પર્વતો ગ્રહ મંડપ અને પૃથિવી શિલા પટ્ટાનું ગ્રહણ થયેલું છે. પુષ્કરિણીઓનું વર્ણન રાજપ્રશનીય સુત્રના ૬૫ મા સૂત્ર થી, પર્વતા નું વર્ણન ૬૬ સત્ર થી ગૃહોનું વર્ણન
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org