Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका ढोका सु. २१ कालस्वरूपम्
१७५
"
उद्धरेणओ सा एगा तसरेणु' अष्ट ऊर्ध्वरेणत्र सा एका त्रसरेणुः - त्रस्यति पूर्वादि वातप्रेरितो गच्छतीतित्रता सा चासौ रेणुस्त्रसरेणुः 'अट्ठ तसरेणुओ सा एगा रहरेणु' अष्ट सरेणवः सा एका रथरेणुः रथगमनादुड्डीयमाना रेणु रथरेणुः 'अट्ठ रहरेणूओ से एगे देवकुरूत्तर कुराण' अष्ट रथरेणव तदेकं देवकुरूत्तरकुरूणां देवकुरूत्तरकुरुक्षेत्र निवासिनां 'मस्सा वालग्गे' मनुष्याणां वालाग्रं केशाग्रभागः, 'देवकुरूत्तर कुराण मणुस्साणं' देवकुरुत्तरकुरूणां मनुष्याणां यानी 'अट्ठा वालग्गा' अष्टवालाग्राणि केशाग्राणि 'से एगे हरिवासे रम्मयवासाण' तदेकं हरिवर्षरम्यकवर्षाणां हरिवर्ष रम्यकवर्षवासिनां 'मणुस्साणं वालग्गे' मणुष्याणां वालाग्रम् ' एवं ' एवम् अनेन प्रकारेण हरिवर्ष रम्यकवर्षक्षेत्रवासिमनुष्याणां यानि अष्ट वालाग्राणि तत् 'हेमवय हेरण्णवयाण' हैमवत हैरण्यवतानां हैमवतहैरण्यवतवर्षवासिनां ' मणुस्साणं' मनुष्याणामेकं वालाग्राम्, यानि अष्टौ हैमवत हैरण्यचतवर्षवासिमनुष्यवालाग्राणि तत् 'पुव्वविदेह अवरविदेहाणं' पूर्व विदेहापरविदेहानां पूर्वविदेहापरविदेहवासिनां मणुष्याणामेकं वालाग्रम् यानि चाष्टौ पूर्वविदेहापर विदेहवासि 'मणुस्साण वालग्गा सा एगा लिक्खा' मनुष्यवालाग्राणि सा एका लिक्षा, 'अट्ठ लिक्खाओ स्फुरण होता है ऐसी जो धूलि है वह उर्ध्व रेणु शब्द से वाच्य हुई है । आठ उर्ध्वरेणुओं का एक त्रसरेणु होता है । जो पूर्वादि दिशाओं से आगत वात से प्रेरित हुई इधर उधर चली जाती है- उड़ जाती है ऐसी धूलि का नाम त्रसा है, ऐसी त्रसारूप जो रेणु है वह त्रसरेणु है. आठ त्रसरेणुओं का एक रथरेणु होता है, रथ के चलने समय उससे उड़ी हुई धूलि ही रथ रेणु है आठ रथ रेगुओं का एक देवकुरु एवं उत्तर कुरु क्षेत्र के निवासी मनुष्यों का बालाग्र होता है. आठ बालाग्रों का हरिवर्ष और रम्यकवर्ष के निवासी मनुष्यों का एक बालान होता है. इसी हरिवर्ष और रम्यकवर्ष के निवासी मनुष्यों के जो आठ बालाग्र हैं उनका हैमवत और हैरण्यवतक्षेत्र निवासी मनुष्यों का एक बालाग्र होता है. इनके आठ बालाग्रों का पूर्व विदेह और अपरविदेह के निवासी मनुष्यों का एक बालाम्र होता है. इनके आठ बालानों ઉ, અધઃ અને તિય་ગામોજાલાન્ત તસૂર્ય કિરણેાથી જેનુ સ્ફુરણ હોય છે. એવી જે ધૂલિ છે તે ઉ રણુ શબ્દથી વાચ્ચે થયેલી છે. આઠ ઉણુને એક ત્રસરેણુ હાય છે. જે પૂર્વ આદિ દિશાએથી આગત વાતથી પ્રેરિત થઈ ને આમ-તેમ ઉડી જાય છે. એવી ધૂલિનુ નામ ત્રસા છે. એવી ત્રસારુપરેણુ જ ત્રસરેણુ કહેવાય છે. આડ ત્રસરેણુઓને એક ઘરેણુ હાય છે, રથ ચાલે છે ત્યારે તેનાથી જે રેણુ ઉડે છે તે રથરેણુ છે. આઠ રથરેણુઓને એક દેવ કુરુ અને ઉત્તર કુરુક્ષેત્ર નિવાસી મનુષ્યના ખાલાગ હોય છે. આઠ ખાલાગ્નોના રિવષ અને રમ્યક વર્ષના નિવાસી મનુષ્ય નું એક માલાશ્ર હોય છે. એજ હરિસ્વર્ણ અને રમ્યકવન નિવાસી મનુષ્યેાના જે આઠ ખાલાત્રો છે તે હેમવત અને હૈરણ્યવત ક્ષેત્ર નિવાસી મનુ ષ્યાનુ' એક બાલાવ્ર હેાય છે. એમના આઠ ખાલાગ્રોનું પૂર્વ વિદ્રેડ અને અપર વિદેહના નિવ:સી મનુષ્યાનું એક ખાલાગ્ર હાય છે. એમના આઠ ખાલાસ્ત્રોની-કેશાગ્રાની એક વિક્ષા
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org