Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
१७४
जम्बूद्वीपप्रज्ञप्तिस्
समिति समागमेन या परिणाममात्रा 'सा एगा उस्सहसण्डिभाइ" सा एका उच्छलक्षण लक्षिणका उत् प्राबल्येन 'सन्हिसहिआइ' श्लक्ष्णश्लक्ष्णिका अतिशयेन श्लक्ष्णा लक्ष्णलक्ष्णा सैव तथा' इति शब्दः स्वरूपदर्शनार्थ:, वा शब्दः परापेक्षया समुच्चयार्थकः | ' एवं उद्धरेणू वा तसरेणूइ वा रहरेण्इ वा वालग्गेइ वा लिक्खाइ वा जूआइ वा जवमज्झेइ वा उस्सेहंगुलेइ वा' ऊर्ध्वरेणुरिति वा त्रसरेणुरिति वा रथरेणुरिति वा वालग्रमिति वा लिक्षाइति वा यूका इति वा यवमध्य इति वा उत्सेधाङ्गुलमिति वा श्लक्ष्णलक्ष्णिकाद्युत्सेधाङ्गुलान्ता अपि बोध्याः ।
एते च श्लक्ष्णश्लक्ष्णकादय उत्सेधाङ्गुलान्ता सर्वे प्रमाणाविशेषा यथोत्तरमटगुणाः अनन्तपरमाणुकाः बोध्याः अनन्तपरमाणुकत्वस्य सर्वत्राविरोधेन सत्त्वात्, अत एव लक्षणलक्ष्णिके त्यादि निर्विशेषितमेवोक्तम् । तत्र श्लक्ष्णलक्ष्णिका - पूर्वप्रमाणापेक्षयाऽष्टगुणाचिका, एवमग्रेऽपि बोध्यम् । एतदेव स्पष्टयति- 'अट्ठ उस्साहसforeाओ' इत्यादि । 'अट्ठ उस्सरहसहियाओ सा एगा सहसण्डिया' अष्ट उच्छलक्षण इलणिकाः सा एका श्लक्ष्णलक्ष्णिकाः 'असह सहियाओ सा एगा उद्धरेणू' अष्ट श्लक्ष्णश्लक्ष्णिका सा एका ऊर्ध्वरेणुः अत्र उर्ध्वेत्यस्योपलक्षणत्वादधस्तिर्यग्ग्रहणम् तेन ऊर्ध्वास्तिर्यगामी जालान्तरगतसूर्य किरणस्फुरुणलक्ष्णोरेणुः - धूलिः ऊर्ध्वरेणुः 'अट्ठ सम्बन्ध में शंका करने जैसी कोई बात नहीं है । " वावहारिय परमाणूणं समुदयसमिइसमागमेणं सा एगा उस्साहसहिआइ वा सहिसिव्ह आइ वा उद्धरेगूइ वा तसरेणूइ वा रहरेणूइवा वालग्गेइ वा लिक्खाइ वा जुआइ वा " अनन्त व्यावहारिक परमाणुओं का संयोग से जो परिणाममात्रा होती है ऊसका नाम एक उच्छ्लक्ष्णलक्ष्णिका है, आठ उच्छ्लक्ष्णलक्ष्णिकाओं की एक श्लक्ष्णलक्ष्णिका होती है. इसी तरह से उत्सेधाङ्गुल तक कथन जानना चाहिये. ये सब प्रमाण विशेष है ये सब अपने से पहिले से आठ २ गुणित होते हैं और एक अनन्त २ पुद्गल परमाणुओं वाला होता है । आठ लक्षणलक्ष्णिकाओं का एक उर्ध्वरेणु होता है । उर्ध्वशब्द यहां उपलक्षणरूप है, इससे अधोगाकी रेणु और तिर्यग्गामी रेणु का भी ग्रहण हुआ है, इस तरह जो रेणु उर्ध्व, अधः एवं तिर्यग्गामी जाल के अन्तर्गत सूर्य किरणों से जिसका
"वावहारिय परमाणूणं समुदय समिइ समागमेण सा एगा उस्सहसादिआइ वा सहिआइ वा उद्धरेणूई वा तसरेण्इ वा रहरेणूई वा वालग्गेइइ वा लिङ्गखाइवा जूआइ वा ” અનંત પરમાણુ એના સયેાગથી જે પિરણામમાત્રા થાય છે તેનુ નામ ઉષ્ણુલણિકા છે
५
એક
કથન જાણવું જોઈએ. એ સર્વે પ્રમાણ વિશેષ છે, એ સર્વે પહેલા જેટલા આવી ગયા છે તે અધાથી ગુણિત થાય છે અને દરેકે દરેક અનંત અનંત પુદ્ગલ પરમાહિએવાલા હાય છે આઠ ક્ષ્ણુશ્ટણિકાએના એક ઉધ્વ રણુ હાય છે. ઉર્ધ્વ શબ્દ અહી ઉપલક્ષણરૂપ છે. એનાથી અધેાગામી રણુ અને તિગ્ગામી રેણુનું પણ ગ્રહણુ થયુ' છે. આ પ્રમાણે જે રેણુ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org