Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
जम्बूद्वोपप्रचप्तिसूत्रे सङ्ग्रहो बोध्यः। तत्र कुमुदानि-चन्द्रविकासि श्वेतकमलानि नलिनानि-सामान्य कमलानि, सुभगानि-कमलविशेषाः, सौगन्धिकानि-शोभनगन्धयुक्तकमलबिशेषाः पुण्डरीकाणि-श्वेतकमलानि,-महापुण्डरीकाणि विशालश्वेत कमलानि शतपत्राणि शतपत्रयुक्तानि कमलानि तथा सहस्रपत्राणि सहस्रसंख्यकपत्रयुक्तानि कमलानि, शतसहस्रपत्रानि लक्षपत्रयुक्तानि कमलानि तानि कीदृशानि ? इत्याह ऋषभकूटप्रभाणि ऋषभकूटपर्वताकाराणि । तथा ऋषभकूटवर्णाभानि ऋषभकूटस्य यो वर्णः तस्येव आभा प्रतिभासो येषां तानि तथा ततस्तानि तदाकारत्वात् तद्वर्णसादृश्याच्च ऋषभकूटानीति प्रसिद्धानि । तधोगादेष पर्वतः ऋषभकूटः, नन्विह ऋषभकूटाकारत्वात् तत्सादृश्याच्च उत्पलादीनि ऋषभकूटान्यूच्यन्ते तेषां तेषामुत्पलादीनां योगात् पर्वतोऽपि ऋषभकूट उच्यते ? इत्यन्योन्याश्रयप्रसङ्ग इति चेदाह-उभयेषामपि नाम्ना अनादिकाल प्रवृत्तोऽयं व्यवहार इति अन्योन्याश्रय दोषो नाशङ्कनीय इति । एवमन्यत्रापि बोध्यम्।
____अथ प्रकान्तरेणापि नामकारणं तदतिरिक्तं च सर्व वर्णयितुं सूत्रकारः संक्षेपेणाह'उसभेय एत्थ देवे' इत्यारभ्य 'जहा विजयस्स अवसेसियं" इति ततश्च ऋषभश्चात्र देवो
शंका- इस प्रकार के कथन से तो फिर परस्पराश्रय दोष उपस्थित हो जाता है क्योंकि ऋषभकूट के आकार वाले कमल होने से उत्पलादिकों को ऋषभकूट कहा गया है और इनके योग होने से पर्वत को ऋषभकूट कहा गया है ।
उत्तर-ऐसा नहीं है क्यो कि दोनों का ऐसा नाम तो अनादिकाल से ही प्रवृत्त हुआ चला आ रहा है अतः इसमें परस्पराश्रय दोष के लिये स्थान ही नहीं मिलता है अनादि परम्परा से चले आरहे व्यवहार में परस्पराश्रय दोष नहीं होता है । "उसमे य एत्थ देवे महिढ़िए जाव दाहिणेणं रायहाणी तहेव मंदरस्स पव्वयस्स जहा विजयस्स अविसेसियं" अब सूत्रकार इस सूत्र द्वारा प्रकारान्तर से ऋषमट का नामकरण आदिमें का कथन करते हुए कहते हैं कि इस पर्वत का जो ऋषभकूट नाम कहा गया है उसका कारण ऐसा है कि उस पर ऋषभकूट नाम का देव जी कि महर्द्धिक, महाद्युतिक, महावल, महायश
શંકા –આ જાતના કથનથી તો ફરી પરસ્પરાશ્રય દેષ ઉપસ્થિત થાય છે કેમકે ઋષભ કૂટના આકારવાળા હોવાથી ઊ૫લાદિકેને ઋષભકૂટ કહેવામાં આવેલ છે. અને એમના ગથી પર્વતને ઋષભકૂટ કહેવામાં આવેલ છે.
ઊત્તર-આમ નથી. કેમકે બનેના એ નામો તે અનાદિકાળથી જ પ્રવૃત્ત થતા આવ્યા છે એથી એમાં પરસ્પરાશ્રય દોષ માટે કોઈ સ્થાન નથી. અનાદિ પરંપરાથી याली मापता व्यवहारमा ५२२५२॥श्रय होष यता नथी. 'उसमे य पत्थ देवे महिढिए जाव दाहिणेण रायहाणो तहेव मंदरस्स पव्वयस्ल जहा विजयस्त अविसेसियं" वे ત્રકાર આ સત્ર વડે પ્રકારાન્તરથી ઋષભકટના નામકરણ આદિનું કથન કરતાં કહે છે. કે આ પર્વતનું જે કષભકૂટ નામ કહેવાય છે તેનું કારણ આ છે કે તેની ઉપર ઋષભ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org