Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीका सू. १९ उत्तरार्द्धभरते ऋषभकूट पर्वत निरूपणम्
१४५
एतच्छाया - अथ केनार्थेन भदन्त ! एवमुच्यते ऋषभकूटपर्वतः २ ! गौतम । ऋषभकूट पर्वते क्षुद्रा क्षुद्रिकासु वापीसु पुष्करिणीषु यावत् बिलपंक्तिषु बहूनि उत्पलानि पद्मानि यावत् सहस्रपत्राणि शतसहस्रपत्राणि ऋषभकूटवर्णाभानि । इति ।
एतद्वयाख्या - अथ केन अर्थेन कारणेन भदन्त । एवमुच्यते ऋषभकूटपर्वतः २ इति ! भगवानाह हे गौतम ? ऋषभकूटपर्वते ऋषभकूट पर्वतोपरि मानासु क्षुद्रासु स्वल्पासु-क्षुद्रिकासु अतिस्वल्पासु वापीषु चतुष्कोणासु पुष्करिणीषु वर्तुलासु कमलयुक्तासु वा यावत् यावत्पदेन - दीर्घिकासु च गुञ्जालिकासु च सरस्सु च सरः पङ्क्तिकासु च सरः सरः पङ्क्तिकासु च इतिपदानि संग्राह्याणि । तत्र दीर्घिकासु - सरलजलागममार्गयुक्तासु गुञ्जालिकासु वक्रजलागममार्गयुक्तासु सरस्सु जलाशय विशेषेषु सरःपंङ्क्तिकासुसरसां - तडागानां पङ्क्तिषु सरः सरः पंक्तिका एकस्मात्सरसोऽन्यस्मिन्नन्यस्मादन्यस्मिन्नेव संचारकपाट केनोदकं संचरति यासु तासु तथा बिलपंक्तिषु विलानि - बिल सदृशानि कूपरूपजलस्थानानि तेषां पंङ्क्तयस्तासु च बहूनि उत्पलानि चन्द्रविका - सीनि कमलानि पद्मानि सूर्यविकासीनि कमलानि यावत् यावत्पदेन कुमुदानि नलिनानि सुभगानि सौगन्धिकानि पुण्डरीकाणि महापुण्डरीकाणि शतपत्राणि इत्येषां वण्णाभाई" इस पाठ के पदों की स्पष्ट व्याख्या ईस प्रकार से है । हे आयुष्यमान गौतम ऋषभकूट पर्वत पर छोटी २ वापिकाएँ चार कोनेवाली बावडियां हैं बडे सुन्दर कमलों से युक्त अथवा गोल २ आकार की पुष्करिणियां हैं यावत् दीर्घिकाएँ हैं जिनमें जलके आनेका मार्ग सरल है ऐसी वापिकाएँ है गुञ्जालिकाएँ हैं जिनमें जलके आनेका मार्ग सीधा नहीं है किन्तु बडा वक्र - टेढ़ा है ऐसी वापिकाएँ हैं । सरः - तालाब हैं। सरः पंक्तियां है। एवं बिल (छोटे छोटे नल स्थान) हैं उनमें पंक्तियां अनेक चन्द्र विकाशी कमल सूर्यविकाशी कमल कुमुद, नलिन सुभग, सौगन्धिक, पुण्डरीक शतपत्र और सहस्र पत्र कमल हैं इनकी प्रभा ऋषभकट पर्वत की प्रभा जैसी है और इनका आकार ऋषभकूट पर्वत के आकार के जैसा है अतः इन उत्पलादिकों को ऋषभक्ट कह दिया गया हैं और इनके योग से इस पर्वत को ऋषभकूट कह दिया गया है ।
हसपत्ताई उहकूडप्पभाई उसद्दकूडवण्णाभाई" मा पाउना पहोनी स्पष्ट व्याभ्या भा પ્રમાણે છે. હે ગૌતમ ઋષભકૂટ પર્વત પર નાની નાની વાર્ષિકાએ-ચાર ખૂણા વાળી નાની નાની વાપિકાએ છે. કમલેથી સુશાભિત છે અથવા ગેાળ ગે ળ આકારનીપુષ્કરિણીએ છે. યાવત્ ધિં કાએ છે. જેમાં જલ સરલ રીતે આવી શકેએવી વાપિકાઓ છે. શુ લિકાએ! છે જેમાં જલ પ્રવેશવાને માર્ગ સીધે! નથી પરતુ વક્ર આડા ટેઢા છે એવી વાષિક એ છે. સરઃ તળાએ છે. સરઃ ૫તિ છે તેમજ બિલ ૫કિતએ નાના નાના ખાખાથી યા ગ્રૂપ પંકિતઓ છે . તેએમાં અનેક ચન્દ્રવિકાશી કમળે, કુમુદ, નલિન, સુભગ સૌગાન્ધિક, પુંડરીક, મહાપુડરીક, શતપત્ર અને સહસ્રપત્ર કમલે છે, એમની પ્રભા ઋષભ ફૂટ પવ તની પ્રભા જેવી છે અને એમના આકાર ૠષભકૂટ પર્વતના આકાર જેવે છે, એથી આ ઉપલાકાને ૠષભકૂટ કહ્યો છે, અને એમના યાગથી આ પર્વતને ઋષભટ કહ્યો છે,
१९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org