Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीका द्वि० वक्षस्कार सू २० कालस्वरूपम्
टीका -- जंबूद्दीवेणं भंते ! दीवे' इत्यादि ।
'जंबुद्दी वेणं भंते ! दीवे भारदे वासे कइविहे काले पण्णत्ते' जम्बूद्वीपे द्वीपे खलु भदन्त भारते वर्षे कतिविधः कियत्प्रकारकः कालः प्रज्ञप्तः ? भगवानाह - गोयमा ! दुविहे काले पण्णत्ते' हे गौतम ! द्विविधः द्विप्रकारकः कालः प्रज्ञप्तः 'तं जहा ओसपिणि काले य' तद्यथा - अवसर्पिणीकालः - अवसर्पति हीयमानारकत्वेनावसर्पयतिवा क्रमेणाऽऽयुः शरीर प्रभृतिभावान् ह्रासयतीति अवसर्पिणी स चासौ कालश्चेति तथा अस्याः प्रथमतउपादानं प्रज्ञापकापेक्षया बोध्यं, क्षेत्रेषु भरतवत् ! तथा 'उस्सप्पणिकाले य' उत्सर्पिणीकाल:उत्सर्पति-वर्द्धते अरकापेक्षया, उत्सर्पयति क्रमेणाऽऽयुः शरीरादिकान् भावान् वर्द्धयति वेत्युत्सर्पिणी साचासौ कालचेत्ति तथा, चकारद्वयमुभयोरपि समानारकता समानपरिमाणतादि सूचनार्थम् । उभयत्र संज्ञात्वाद्भाषितपुंस्कत्वाभावान्न पुंवद्भावः । तत्रावसर्पिणी कालभेदं पृच्छति - 'ओसप्पिणि कालेणं भंते कइविहे पण्णत्ते' हे भदन्त अवसर्पिणीकालः
"जबूद्दीवेण भंते ! दीवे भारहे वासे कइविट्ठे काले पण्णत्ते" इत्यादि । टीकार्थ - भदन्त ! जम्बूद्वीप नामके इस द्वीप मे कितने प्रकार का काल कहा गया हैं ? इसके उत्तर मे प्रभुश्री कहते हैं - " गोयमा ! दुविहे काले पण्णत्ते" इस जम्बूद्रोपनामके द्वीपमें दो प्रकार का काल कहा गया है, “तं जहा " जो इस प्रकार से हैं "ओसप्पिणी काले य उस्सप्पिणी काले य" एक अवसर्पिणकाल और दूसरा उत्सर्पिणीकाल:, जिस काल में क्रमशः आयु, शरीर आदि हीन होते जाते है - ह्रास को प्राप्त होते रहते हैं ऐसा जो काल है वह अवसर्पिणी काल हैं, प्रज्ञापक की अपेक्षा से इसका प्रथमतः उपादन किया गया है, जैसा कि क्षेत्रों में भरत का प्रथम उपादान किया गया है तथा जिस काल में क्रमशः आयु, शरीर आदि भावों की वृद्धि होती जाती है अथवा जो क्रमशः इन भावों को अरकों की अपेक्षा से बढता जाता है उसका नाम उत्सर्पिणी काल
१५१
'जम्बुद्दीवे ण भंते ! दीवे भारहे वाले कइविहे काले पण्णत्ते इत्यादि सूत्र २० ॥ ટીકા'-હે ભદ ́ત ! જ ભૂદ્વીપ નાંમક આ દ્વીપમાં કેટલા પ્રકાર ના કાળ કહેવામાં આવેલ छे? भेना वाणमां प्रभु हे छे. “गोयमा ” ! दुविहे काले पण्णत्ते" मा भ्यूद्वीप नाभ द्वीयभां में प्रारने आज वामां यावेस है. 'तं जहा' ते मा प्रमाणे छे. "ओसपिणी काले य उस्सप्पिणी काले य" मे अवसर्पिणी आज भने जीले उत्सर्पिणी आज, में अमां ક્રમશઃ આયુ, શરીર વગેરે હીન થતા જાા છે. હાસ થતા જાય છે. એવે જે કાળ છે તે અવસર્પિણી કાળ છે.પ્રજ્ઞાપકની અપેક્ષાએ આનું પ્રથમતઃ ઉપાદાન કરવામાં આવેલ છે. જેવુ કે ક્ષેત્રો માં ભરતનું પ્રથમ ઉપાદાન કરવામાં આવેલ છે. તેમજ જે કાળમાં ક્રમશઃ આયુ શરીર વગેરે ભાવાની વૃદ્ધિ થતી જાય છે અથવા જે ક્રમશઃ એ ભાવેાને અરકાની અપે. ક્ષાએ વધારતા જાય છે. તે કાળનુ નામ ઉત્સર્પિણી કાળ છે. અહી' જે એ ચ' આવ્યા છે
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only