Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीका सू० १६ दक्षिणार्द्धभरतकूटनिरूपणम्
१२१ सर्वोऽपि पदसमूहः सङ्ग्राह्यः इति सूचयितुमाह- 'जाव तस्सणं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए' यावत् तस्य खलु बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागे इति-एतद्वयाख्या पञ्चदशसूत्रे गता। 'एत्थणं' अत्र इह दक्षिणार्द्ध भरतकूटस्य बहुसमरमणीयभूमिभागस्य बहुमध्यदेशभागे खलु ‘महं एगे' एको महान्-'पासायवडिसए' प्रासादावतंसकः-प्रासादश्रेष्ठः ‘पण्णत्ते' प्रज्ञप्तः । स च 'कोसं' क्रोश-क्रोशप्रमाणम् ‘उड्ढं उच्चत्तेणं' ऊर्ध्वम् उच्चत्वेन ‘अद्धकोस' अर्द्धक्रोश-क्रोशस्यार्द्धम् 'विक्खभेणं' विष्कम्भेण-विस्तारेण तथा 'अब्भुग्गयमृसियपहसिय' अभ्युद्गतोच्छ्रितप्रहसितः अभ्युद्गतोच्छित:- अत्युच्चः प्रहसितः-श्वेतोज्वलप्रभया हसचिव तथा 'जाव पासाईए' यावत् प्रासादोयः दर्शनीयः अभिरूपः प्रतिरूपः इति अत्र यावत्पदेन "विविधमणिरत्नभक्तिचित्रः, वातोद्धतविजयवैजयन्ती पताकाच्छत्रकलितः, तुङ्गः गगनतलमनुलिखच्छिखरः' जालान्तररत्नः, पनरोन्मीलितः इव मणिकनकस्तूपिकाक: बिकसितशतपत्रपुण्डरीकतिलकरत्नाद्धचन्द्रचित्रः नानामणिदामालंकृतः अन्तर्बहिश्चप्रमाण सिद्धायतन कूट की ऊँचाई बराबर कहा गया है अर्थात् एक कोश अधिक ६ योजन की इसकी ऊँचाई है. सिद्धायतन कूट की ऊँचाई का प्रमाण १३ वें सूत्र में कहा है। इस द्वितीयकूट के वहुसमरमणीय भूमिभाग के ठीक बीच में एक विशाल प्रासादावतंसक कहा गया है "कोसं उड्ढं उच्चत्तेणं, अद्धकोसं विक्खंभेणं, अब्भुग्गयमूसियपहसिए जाव पासाईए ४' यह प्रासादावतंसक-श्रेष्ठ प्रासाद-एक कोश का ऊँचा है और आधे कोश का विस्तार वाला है. तथा यह बहुत ही अधिक ऊँचा है. और अपनी श्वेत उज्ज्वलप्रभा से हस सा रहा है ऐसा प्रतीत होताहै. यावत् यह प्रासादीय है, दर्शनीयहै, अभिरूप और प्रतिरूप है. यहां यावत्पद से "विविधमणिरत्नभक्तिचित्रः, वातोंद्धृत विजय वैजन्ती पताकाच्छत्रकलितः तुङ्गः, गगनतलमनुलिस्वच्छिखरः, जालान्तररत्नः, पञ्जरोन्मीलितइव मणिकनकस्तूपिकाकः, विकसितशतपत्रपुण्डरीकतिलकरत्नार्द्धचन्द्रचित्रः, नानामणिदामालंकोस उइढं उच्च नेणं अद्धकोसं विक्खभेण अब्भुग्गमभूसियषहसिप जाव पासाइए ४" આ પ્રાસાદાવતં સક- શ્રેષ્ઠ પ્રાસાદ એક ગાઉ જેટલે ઉંચે છે અને અર્ધા ગાઉ જેટલો વિસ્તાર વાળો છે તેમજ આ ખૂબજ વધાર ઉચો છે. આ પિતાની ત ઉજવલ પ્રભાથી હસતે ટોય નેમ લાગે છે. વિન્ આ પ્રાસાદીય છે દર્શનીય છે. અભિરૂપ છે प्रति३५ छ. गही यावत् ५४थी', विविध मणिरत्नभक्तिचित्रः वातोद्धतविजयवैजयन्ती पताकाच्छकलितः तुङ्गः गगनतलमनुलिखच्छिखरः जालान्तररत्नः पजरोन्मीलित इव मणिकन कस्तूपिकाकः विकसितशतपत्र पुण्डरीकतिलकरत्नार्द्धचन्द्रचित्रः नानामणि दामालतः अन्तर्बहिश्व प्रलक्षणः तपनीयवालुकाप्रस्तटः सुखस्पर्शः सश्रीकः" !
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org