Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीका सु, १६ दक्षिणार्द्धभरतकूटनिरूपणम् राजधान्यः क्व सन्ति ? भगवानाह-हे गौतम ! 'जंबूद्दीवे दीवे मंदरस्स पब्वयस्स दाहिणेण' जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य दक्षिणेन-दक्षिणस्यां दिशि -तिरियअसंखेज्जे दीवसमुद्दे वीईवइत्ता' तिर्यक असंख्येयद्वीपसमुद्रान् व्यतिव्रज्य-व्यतिक्रम्य 'अगंमि जंबुद्दीवे दोवे बारस जोयणसहस्साई ओगाहेत्ता' अन्यस्मिन् जम्बूद्वीपे द्वीपे द्वादश योजनसहस्राणि अवगाह्य-प्रविश्य 'एत्थ णं रायहाणीओ' भाणियवाओ' अत्र खलु राजधान्यः भणितव्याः-वक्तव्याःताकीदृश्यः ? इति जिज्ञासायामाह-विजया रायहाणी सरिसयाओ' विजयाराजधानीसशिकाः इति । यथा बिजया राजधन्याः प्रमाणादिक वणितं तथैवैतासामपि बोध्यमिति । तत्र खण्डप्रपातगुहाकूटाधिपतिदेवस्य राजधानी खण्डप्रपातगुहानाम्नी माणिभद्रक्टाधिपत्ते देवस्य माणिभद्रेत्येव मन्येषामपि राजधान्यो
"रायहाणीओ" हे भदन्त! उन खण्डप्रपात गुहाकूट आदि के अधिपति कृतमालादि देवों की राजधानियां कहां पर हैं? इसके उत्तर में प्रभु कहते हैं "गोयमा! जंबुद्दीवे दीवे मंदरस्त पव्वयस्स दाहिणेणं तिरियं असंखेज्जे दीवसमुद्दे वोईवइत्ता अण्णमि जंबुद्दीवे दोवे बारस जोयणसहस्साई भोगाहित्ता एत्थणं रायहाणीओ भाणियब्वामओ विजया रायहाणी सरिसयाओ" जहां पर हम रहते हैं ऐसे इस जंबूद्वीप नामके द्वीप में जो सुमेरु पर्वत है उस पर्वत की दक्षिण दिशामें तिर्यक् असंख्यात द्वीप समुद्रों को उल्लङ्घन करके आगत अन्य दूसरे जम्बूद्वीप में १२ हजार योजन नीचे आगे जाने पर उन कृतमालादिक देवों को राजधानियां हैं । ये राजधानियां विजया राजधानी की हो जैसी हैं अतः विजया राजधानी का प्रमाण आदि जैसा उपर कहा गया है वैसा ही वह सब यहां पर भी है ऐसा जानना चाहिये इनमें जो खण्डप्रपातगुहाकूट का अधिपति देव है उसकी राजधानी खण्डप्रपातगुहा नामकी है माणिभद्रकूट का अधिपति जो देव है उसकी राजधानी माणिभद्रा नाम की है इसी तरह से अन्य कटाधिपति देवों की भी राजधानियां समझलेनी चाहिये। ये सब कहे ખંડપ્રપાત ગુફાકૂટ આદિના “અધિપતિ કૃતમાલાદિદેવેની રાજધાનીએ કયાં આવેલી છે ? साना त्तरमा प्रभु छ, "गोयमा ! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स दाहि णेण तिरियं असंखेज्जे दीवसमुद्दे वीइवइत्ता अण्णमि जंबुद्दीवे दीवे वारसजोयण सहस्साई ओगाहेत्ता पत्थ णं रायहाणीओ भाणिअव्वाओ विजयारायहाणी सरिसयाओ
જ્યાં અમે રહીએ છીએ એવા આ જબૂદ્વીપ નામક દ્વીપમાં જે સુમેરુ પર્વત છે તે પર્વત ની દક્ષિણ દિશામાં તિર્થક અસંખ્યાત દ્વીપ સમુદ્રોને ઓળંગીને જે અન્ય જ બુદ્વીપ આવે છે તેમાં ૧૫ જન નીચે આગળ વધવાથી તે કૃતમાલાદિક દેવેની રાજધાનીએ છે. એ સર્વ રાજધાનીએ વિજય રાજધાની જેવી જ છે. એથી વિજયા રાજધાનીનું પ્રમાણ જેવું કહેવામાં આવ્યું છે તેવું જ સર્વનું સમજવું જોઈએ. એમાં જે ખંડ પ્રતાપ ગુફા
ના અધિપતિ દેવ છે તેની રાજધાની ખંડ પ્રપાત ગુહા નામની છે. માણિભદ્ર કટને અધિપતિ જે દેવ છે તેની રાજધાની મણિભદ્રા નામે છે. આ પ્રમાણે અન્ય કૂટાધિપતિ
१७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org