Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीका-सू. १६ दक्षिणार्द्धभरतकूटनिरूपणम् तत् पश्चिमायां माणिभद्रक्डात् तत् पश्चिमायां खण्डप्रपातकाटात् तत् पश्चिमायां दक्षिणाद्धं भरतकूटात् इति पर्यवसितम् ।।
'इमेसि' एषाम् अनन्तरोक्तानां कूटानां 'वण्णावासे' वर्णाचासे-वर्णनपद्धतौ 'गाहा' गाथा-'मज्झे वेयडूहस्स उ' वैताढयस्य पर्वतस्य मध्ये-मध्यभागे 'तिणि कूडा' त्रीणिकूटानि अनुपदं वक्ष्यमाणानि 'कणगमया' कनकनयानि -स्वर्णमयानि 'होति' भवन्ति सन्ति 'सेसा' शेषाणि-तद्भिन्नानि 'पव्वयकूडा पर्वतकूटानि 'सव्वे रयणामया सर्वाणि रत्नमयानि-वैडूर्यादि रत्नमयानि 'हो ति भवन्ति-सन्ति ।१। तत्र कानि स्वर्णमयानि कानि रत्नमयानोति दर्शयितुमाह -'मागिमदकूडे माणिभद्र कूटं १ 'वेयडूढकूडे' वैताढयकूटर 'पुण्णभद्द कूडे' पूर्णभद्रकूटं ३ 'एए तिणि कूडा कणगमया' एतानि त्रीणि कूटानि कनकमयानि 'सेसा' शेषाणि-अनन्तरोक्तकूटत्रयभिन्नानि 'छप्पि रयणामया' षडपि कूटानि रत्नम यानीति ।
नवसु कूटेषु 'दोण्हं' द्वयोः कूटयोः तमिस्रगुहाकूट, खण्डप्रपातकूटयोः इत्यादि। ता इमेसिं वण्णावासे गाहा~
माझे वेयड्ढस्स उ कणगमया तिण्णि होति कूडा उ ।
सेसा पव्वयकूडा सव्वे रयणामया होति ।१॥ इन कूटों के वर्णन करने में यह गाथा है वैताढ्य पर्वत के मध्य में वक्ष्यमाण ये तीन कूट है जो कि स्वर्णमय हैं: इनसे भिन्न जो और पर्वत कूट है वे सब रत्नमय हैं वैडूर्य आदि रत्नों के बने हुए हैं इनमें 'माणिभद कूडे वेयड्ढकूडे पुण्णभद्दकूडे एए तिण्णि कूडे कणगामया सेसा छप्पि रयणामया' माणिभद्रकूट वैताढयकूट एवं पूर्णभद्रकूट, ये तीन कूट कन कमय हैं और बाकीके ६ कूट रत्नमय हैं। 'दोण्हं वि सरिसणामया देवा कयमालए चेव णट्टमालए चेव सेसाणं छहं सरिसणामया जण्णामया य कूडा तन्नामा खलु हवंति ते देवा पलिओवमद्विइया हवंहि पत्तेय',॥१।। इन नौ कूटों में से दो कूटो के तमिस्रगुहाकूट और ફૂટ પશ્ચિમ દિશામાં છે. વૈતાદ્રય ફટથી પૂર્ણભદ્ર ફૂટ પશ્ચિમ દિશામાં છે. મણિભદ્ર કુટથી वैतादयट पश्चिम हिम छे छत्यादि. इमेसि वण्णावासे गाहा
मज्झे वेअइढस्स उ कणगमया तिण्णि होत क्रडा उ।
सेसा पव्वयक्डा सव्वे रयणामया होति ॥१॥ આ કૂટેના વર્ણનને અનુલક્ષીને આ ગાથા છે – વૈતાઢય પર્વતના મધ્યમાં વયમાણ એ ત્રણ ફૂટે છે જે સ્વર્ણમય છે. એનાથી બીજા જે પર્વત કૂટ છે તે સર્વે રતનમય છે. छ. वैडू वगैरे २त्नाना मनेा छ. मेमा 'माणिभद्दकूडे वेयड्ढकूडे पुण्णभहकूडे पए तिण्णि कूड़ा कणगामया सेसा छप्पि रयणामया "मामि यूट, वैताढय ५८ मने द्र से त्रयट नभय छ भने पाहीना 2 नभय छ "दोषणं वि सरिसणामया देवा कयमालए चेव नट्टमालए सेसाण कण्हं सरिसणामया जण्णामया य कृडा तन्नामा खलु हवंति ते देवा पलिओवमट्टिइया हवंति पतेयं ॥१॥ से नामांथा मेटाना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org