Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
१३८
जम्बूद्वीपप्रतसूत्रे
भागे पण्णत्ते' भूमिभागः प्रज्ञप्तः स च भूमिभागः कीदृशः इति जिज्ञासायामाह - 'से जहाणामए आलिंगपुक्खरेइ वा जाव कित्रिमेहिंचेव अकित्तिमेहिं चेव' स यथा नामक आलिङ्गपुष्करमिति वा यावत् कृतिमैश्चेव अकृत्रिमैश्चैवेति । अत्र यावत्पद संग्राह्याणि पदानि राजप्रश्नीयसूत्रस्य पञ्चदशसूत्रादारभ्य एकोनविंशतितमसूत्रतो बोध्यानि । तदर्थश्च तत्रैव मत्कृतसुबोधिनी टीकातो विज्ञेय इति ।
अथोत्तरार्द्ध भरतवर्षवास्तव्यमनुष्यस्वरूपं पृच्छति - उत्तरार्द्ध भरते खलु भदन्त ! वर्षे - इत्यादि 'उत्तरड्ढ भर हे णं भंते ! वासे' हे भदन्त ! उत्तरार्द्धभरते वर्षे - उत्तराद्धभरतक्षेत्रे स्थितानां ' मणुयाणं केरिसए आयारभावपडोयारे' मनुजानां कीदृशकः आकारभावप्रत्यवतारः–स्वरूपपर्याय प्रादुर्भावः 'पण्णत्ते' प्रज्ञप्तः ? भगवानाह - गोयमा ! तेणं मणुया वहुसंघयणा जाव अप्पेगइया सिज्यंति जाव सव्व दुक्खाण मंतं करें ति' हे गौतम ! ते खलु मनुजा: बहुसंहनना यावद् अप्येकके सिद्धयन्ति यावत् कित्तिमेहिं चेव अकित्तिमेहिंचेव" हे गौतम उत्तरार्ध भरत क्षेत्र का स्वरूप इस प्रकार से कहा गया है वहां का भूमिभाग बहुसमरमणीय है और वह आलिंगपुष्कर के जैसा कहा गया है मृदङ्ग के मुखपुट का नाम आर्लिङ्गपुष्कर है इस विषय में पहिले अनेक उपमावाची शब्दों द्वारा स्पष्टीकरण किया जा चुका है यही बात यावत् पद से यहां समझाई गई है इसके लिये राजप्रश्नीय सूत्र के १५ वें सूत्र से लेकर १९ वें सूत्र तक के पाठ को देखना चाहिये वहां का भूमिभाग कृत्रिम और अकृत्रिम तृणों से एवं मणियों से सुशोभित है ।
"उत्तरडूढभरणं भंते वासे मणुयाणं केरिसए आयारभाव पडोयारे पण्णत्ते' हे भदन्त ! उत्तरार्ध भरत में रहने वाले मनुष्यों का स्वरूप कैसा कहा गया हैं ? उत्तर में प्रभु कहते हैं 'गोयमा तेणं मणुया बहु संघयणा जाव अप्पेगइया सिज्झति जाव सव्वदुक्खाणमंत करें ति, हे गौतम ! वहां के निवासी मनुष्यों का स्वरूप ऐसा है कि वे वज्रऋषभनाराच आदि अनेक प्रकार
जावतमेहिं चेव अकित्तिमेहि चैव” डे गौतम ! उत्तराध भरतक्षेत्र स्व३ मा प्रभा કહેવામાં આવેલ છે. ત્યાંના ભૂમિભાગ બહુસમરમણીય છે અને તે આલિંગ પુષ્કરના જેવા કહેવામાં આવેલ છે. મૃદાંગના મુખપુટનું નામ આલિંગ પુષ્કર છે. આ સબ ંધમાં પહેલાં અનેક ઉપમાવાચી શબ્દોવડે સ્પષ્ટતા કરવામાં આવી છે. એજ વાત અહીં યાવતું પદ્મથી અહીં સ્પષ્ટ કરવામાં આવી છે. આ માટે રાજપ્રશ્નીય સૂત્રના ૧૫માં સૂત્રથી માડીને ૧૯માં સૂત્ર સુધીના પાઠને જોવા જોઈ એ. ત્યાંના ભૂમિભાગ કૃત્રિમ અને અકૃત્રિમ તૃણાથી તેમજ મણુિએથી સુશેાભિત છે.
"उत्तरइढभरहेण भंते ! वासे मणुयाण केरिसप आयारभावपडोयारे पण्णत्ते" डे ભત ! ઉત્તરાષ` ભરત માં રહેનારા માણસાના સ્વરૂપ કેવા છે. ? ઉત્તરમાં પ્રભુશ્રી કહે છે. "गोयमा ! तेण मणुया बहुसंघयणा जाव अप्येगइया सिज्झति जाव सव्व दुक्खाणमंत करेति” डे गौतम ! त्यांना निवासी मनुष्याना स्वय सेवा छे तेथे व ऋष
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org