Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
ર
जम्बूद्वीपप्राप्तिस्त्रे यस्स वेयड्ढेइ सासए' हे गौतम ! वैताढयस्य पर्वतस्य वैताढय इति शाश्वतं शाश्चतत्वसूचकं 'णामधेज्जे पण्णत्ते' नामधेयं प्रज्ञप्तम् । तत्र हेतुमाह-'जं गं' यत् यस्मात् कारणात् खलु अयं वैताब्यपर्वतः 'कयाइ ण आसि' कदापि नासीदिति न, अपि तु सर्वदैवासीत् अनेन भूतकालिकशाश्वतसत्ता सूचिता, तथा 'न कयाइ ण अत्थि' न कदापि नास्ति 'ण कयाइ ण भविस्सई' न कदापि न भविष्यति इत्याभ्यां वर्तमानकालिकी भविष्यत्कालिकी च शाश्वतसत्ता सूचिता । इत्थं व्यतिरेकेणाभिधाय सम्प्रत्यन्वयेनाह-'भुवि च' इत्यादि । अयं वैताद्व्यः 'भुवि च भवई य भविस्सइ य' अभूच्च भूतकाले भवति, अस्ति च वर्तमाने, भविष्यति च भविष्यकाले । अत एवायं-'धुबे णियए सासए अक्खए अबए अवढिए णिच्चे' ध्रुवो नियतः शाश्वतः अव्ययः अवस्थितो नित्य इति । ध्रुवादीनामर्थोऽस्यैव चतुर्थसूत्रतो बोध्य इति ॥ सू० १७॥
अथ उत्तरभरतार्द्धस्वरूपं पृच्छति
मूलम्-कहि णं भंते ! जंबुद्दीवे दीवे उत्तरभरहे णामं वासे पव्वयस्स वेयड्ढेइ सासए णामधेज्जे पण्णत्ते', अथवा हे गौतम-वैताढय पर्वत का- वैताढ्य ऐसा नाम शाश्वत कहा गया है' इसके होने में कोई निमित्त नही है। 'जं णं कयाइ ण आसि ण कयाइ ण अस्थि ण कयाइ ण भविस्सइ भुविं य भवइ य भविस्सइ य धुवे णियए सासए अक्खए अव्वए अवट्ठिए णिच्चे" क्योंकि ऐसा नहीं है कि यह वैताढयपर्वत पहिले नहीं था किन्तु यह पहिले भी था और ऐसा भी नहीं है कि यह वर्तमान में भी नहीं है किन्तु अब भी यह है तथा ऐसा भी नहीं है कि यह भविष्यत् काल में नहीं रहेगा किन्तु उस समय भी यह रहेगा अतः त्रिकाल में इसकी सत्ता होने से यह पहिले भूतकाल में था अब भी वर्तमान है और भविष्यत् काल में भी रहेगा इस कारण यह ध्रुव है नियत हैं शाश्वत है अक्षय है अव्यय है अवस्थित है और नित्य है इन ध्रुवादि पदों की व्याख्या चतुर्थ सूत्र में को जा चुकी है अतः यह वहीं से जानलेनी चाहिये ॥१७॥ च णं गोयमा । वेयड्ढेस्स पब्बयस्स वेयड्ढेइ सासए णामधेज्जे पण्णत्ते" अथवा गीतम! વતાઠ્ય પર્વતનું વૈતાઢય એવું નામ
ય પર્વતન: તાઢય એવું નામ શાશ્વત કહેવામાં આવેલ છે. એ નામથી તેની પ્રસિદ્ધિમાં
निमित्त नथा. "ज ण कयाइ ण आसि, ण कयाइ न अस्थि न कयाइ ण भविस्साह भुविं च भवइ य भविस्सइ य धुवे णियए सा ए अक्स्त्रए अवर अवठिए णिच्चे" माँ એવું પણ નથી કે આ વૈતાઢય પર્વત પહેલા હતા નહિ. પરંતુ ખરેખર એ પહેલાં પણ હતું. એ અત્યારે નથી એવું પણ નથી, એ ખરેખર વર્તમાનમાં પણ છે. તેમજ એવું પણ નથી કે એ ભવિષ્યન્ત કાલમાં રહેશે નહિ ખરેખર એ ભવિષ્યત કાળમાં પણ વિદ્યમાં રહેવાનો છે. આ રીતે ત્રિકાળમાં એની સત્તા હોવાથી આ ભૂતકાળમાં હતું, હમણાં વર્તમાનમાં
मा २3. मेथी मार छ, नियत छ, शाश्वत छ, अक्षय छ, અવ્યય છે, અવસ્થિત છે અને નિત્ય છે એ પ્રવાદિ પદની વ્યાખ્યા ચતુર્થ સૂત્રમાં કરવામાં આવી છે. એથી તે સંબંધી કથન ત્યાંથી જાણું લેવું જોઈએ. ૧૭ળા
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org