Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीका सू. १६ दक्षिणार्द्ध भरतकूट निरूपणम्
१२३
1
भंते !" हे भदन्त ! तत् कूटं केनार्थेन केन प्रकारेण 'दाहिणड्ढभरहकडे दाहिणड्ढभरडकूडे ' दक्षिणार्द्ध भरतकूटं दक्षिणार्द्धभरतकटम् ' एवं बुच्चर' एवम् इत्थम् उच्यते - प्रज्ञाप्यते ! भगवानाह - 'गोयमा' दाहिणड्ढमरहकूडेणं दाहिणड्ढभरहे णामं देवे' हे गौतम ! दक्षिणाभरतकूटे खलु दक्षिणार्द्ध भरतो नाम देवः - तदधिष्ठातृ देव: 'परिवसई' परिवसतीत्युत्तरेणान्वयः, स च कीदृश: ? इत्याह- 'महिढिए जाव पलिओमट्ठिए' महर्द्धिको यावत् पल्योपमस्थितिकः, इति । महर्द्धिक इति समारभ्य पल्योपमस्थितिक इति पर्यन्तानां देवविशेषणवाचकानां पदानां संग्रहोऽस्यैवाष्टमसूत्रे विलोकनीयो व्याख्याऽपि तत एव बोध्येति । ' से णं' स-पूर्वोक्तः दक्षिणार्द्ध भरतनामा देवः खलु 'तत्थ' तत्र - दक्षिणार्द्ध भरतकूटे विहरतीति परेणान्वयः, स किं कुर्वन् विहरतीत्याह -- 'चउन्हें सामाणियसाहस्सीणं चउन्हं अग्गमहिसोणं सपरिवाराणं' चतुसृणां सामानिक- साहस्रीणां सपरिवाराणां चतसृणामग्र महिषीणां = प्रधानमहिषीणाम् 'तिरहं' तिसृणाम् आभ्यन्तरिकमध्यमबाह्यानां 'परिमाणं' परिषदां - समानां 'सत्ता' सप्तानां हयगजरथपदाति महिपगन्धर्वनाट्य लक्षणानाम् 'अणियाणं' अनीकानां - सैन्यानाम् 'सत्तहूं' अणियाहिवईणं' सप्तानाम् अनीकाधिपतीनां - सेनाधिपतीनाम् 'सोलसहं कर लेना चाहिए । " से केणद्वेणं भंते! एवं वुच्चइ दाहिणड्ढ़भरह कूडे २' हे भदन्त ! इस कूटका नाम दक्षिणार्ध भरतकूट ऐसा किस कारण से हुआ है ? इसके उत्तर में प्रभु कहते हैं" गोयमा ! दाहिणभर हकडेणं दाहिणद्धभर हे णामं देवे महिढिए जाव पलिओदमट्ठिईए परिवसई' हे गौतम ! इस कूट का नाम दक्षिणा भरतकूट इसलिये कहा गया है इस पर दक्षिणार्ध भरत नाम का एक देव रहता है. यह महर्द्धिक यावत् पल्योपम की स्थिति वाला है. यहां इस देव के वर्णन में महर्द्धिक पद से लेकर पल्योपमस्थितिक पद के भीतर जितने भी देव विशेषणवाचक पद आये हैं उन सब का संग्रह इसी सूत्र के ८वें सूत्र में देख लेना चाहिये. “ से णं तत्थ चउण्हं सामाणियसाहस्सीणं चउण्हं अग्गमहिसणं, सपरिवाराणं तिण्डं परिमाणं सत्तण्हं अणियाणं, सत्तण्हं अणियाहिवईणं सोलसण्हं आय'से के भंते एवं वुब्बइ दाहिणड्ढभरहकडे २” हे लढत ! આ ફૂટનું નામ दक्षिणाध भरत छूट देवी रीते प्रसिद्ध यु ? साना वामां प्रभु ! छे गोयमा ! दाहिणद्धभरहकडे णं दाहिणभर हे णाम देवे महिइढिए जाव पलिओषमट्टिईए परिवस" હે ગૌતમ ! આ ફૂટનુ નામ દક્ષિણાધ` ભરત કૂટ એટલા માટે પ્રસિદ્ધ થયું કે આ ફ્રૂટ પર દક્ષિણાધ ભરત નામે એક દેવ રહે છે. આ દૈવ મહદ્ધિક છે યાવત્ પત્યેાપમની સ્થિતિવાળે છે. અહીં આ દેવના વર્ણનમાં મહદ્ધિક પદથી લઈ ને પાપમાસ્થિતિ સુધી જેટલા દેવિશેષણ વાચક પદો આવેલા છે. તે સ`ના સગ્રહું આ સૂત્રના૮મા સૂત્રમાં જોઈ वे. "से णं तत्थ चउण्हं सामाणियसाहस्सीणं च उण्हं अग्गमद्दिसीण सपरिवाराणं तिह परिसाण सत्तण्ड अणियाण सत्तण्ह अणियाहिवईणं सोलसण्हं आयरक्खदेवसाहस्तीर्ण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org