Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
१०५
प्रकाशिका टीका सू. १४ आभियोग्यश्रेणिद्वयवर्णनम् देव्यश्च आसते यावद् र्भुञ्जमाना विहरन्तोति । अत्र यावत् पदसंग्राह्यः पाठो राजप्रश्नीवसूत्रस्य तत्रैव मत्कृतसुबोधिनीटीकातोऽवबोध्य इति । _ अथास्य वैताब्यस्योपरितनानां कूटानां संख्या पृच्छति'जंबूद्दीवेणं' इत्यादि 'जम्बूहीवे णं भंते ! दीवे भारहे वासे वेयड्ढपव्वए कई कूडा पण्णत्ता' हे भदन्त ! जम्बूद्वीपे द्वीपे वर्तमाने भारते वर्षे स्थिते वैताठ्यपर्वते कति-कियत्संख्यकानि कूटानि-शिखराणि प्रज्ञप्तानि भगवानाह--'गोयमा ! णव कूडा पण्णत्ता' हे गौतम ! नव-नव संख्यानि कटानि प्रज्ञप्तानि 'तं जहा सिद्धाययणकूडे'तद्यथा सिद्धायतनकूटं सिद्ध शाश्वतं यदायतनं स्थानं गदुपलक्षितं कूटं प्रथमम् ? 'दाहिणभरहकूडे दक्षिणार्द्धभरतकूटं-दक्षिणार्द्धभरतनामकस्य देवस्य निवासभूतं कूटं द्वितीयम् २, 'खण्डप्पवायगुहाकूडे' खण्डप्रपातगुहाकूटं-खण्डप्रपातगुहायां अधिष्ठातृदेवस्य नृत्तमालस्य शोभित है इत्यादि रूप से तथा वहां पर अनेक वापिकाएँ एवं अनेक पुष्करिणियां हैं यावत् अनेक व्यन्तर देव और देवियां वहां पर उठती बैठती रहती है इत्यादि रूप से तथा यावत् वहां वे भोग भोगते हुए अपना समय चैन से व्यतीत करते हैं इत्यादि रूप से जैसा यह सब पुरा का पुरा वर्णन राजप्रश्रीय सूत्र के १५वे सूत्र से लेकर १९ बे सूत्र तक कथित वर्णन से जान लेना चाहिये वहां यह सब वर्णन बिलकूल स्पष्ट से किया गया है। "जंबुद्दीवे ण भंते ! दीबे भारहे वासे वेयड्ढपव्वए कइ कूडा पण्णत्ता" हे भदन्त ! जम्बूद्वीप नामके द्वीपमें स्थित भरत क्षेत्र में पड़े हुए वैताढ्यपर्वत के कितने कूट-शिखर कहे गये है ? इसके उत्तर में प्रभु कहते हैं, 'गोयमा ! णव कूडा पण्णत्ता' हे गौतम ! वैताढय पर्वत के नौ कूट शिखर कहे गये हैं। 'तं जहा" जिनके नाम इस प्रकार से हैं "सिद्धाययणकूडे १, दाहिणड्ढभरहकूडे २, खंडप्पवायगुहाकूडे ३ माणिभद्दकडे બસમ રમણીય હોય છે ઈત્યાદિ રૂપથી તથા યાવતુ નાના પ્રકારના પંચવર્ણોપેત મણિએથી તે શોભિત છે. ઈત્યાદિ રૂપથી તથા ત્યાં અનેક વાપિકાઓ અનેક પુષ્કરિણીઓ છે. યાવત્ અનેક વ્યન્તર દેવ અને દેવીઓ ત્યાં ઉઠતા-બેસતા રહે છે ઈત્યાદિ રૂપથી તેમજ યાવત ત્યાં તેઓ ભગવતા પિતાને સમય આનંદ પૂર્વક વ્યતીત કરે છે. ઈત્યાદિ રૂપથી જેવું આ બધું વર્ણન રાજ પ્રશનીય સૂત્રના ૧૫મા સૂત્રથી માંડીને ૧૯ મા સૂત્ર સુધી કરવામાં આવેલ છે તે પ્રમાણે અહિંયાં પણ જાણી લેવું જોઈએ. આ બધું વર્ણન ત્યાં એકદમ સ્પષ્ટ રૂપમાં કરવામાં આવેલ છે. - "जंबुद्दीवे णं भंते ! दीवे भारहे वासे वेअइढ़पवर कइ कूडा पण्णत्ता" हे महत! જબૂદ્વીપ નામ દ્વીપમાં સ્થિત ભરતક્ષેત્રના મધ્યમાં પડતા વૈતાઢ્ય પર્વતના કેટલા શિખરો छ ! सेना सभा प्रभु ४९ छ ? “गोयमा णव कूडा पण्णत्ता" 3 गीत ! तादय ५ तना नव इट-शिप ४उवाया छे. "तं जहा" २मना नाभीमा प्रमाणे छे. "१ सिद्धाययण कूडे,२ दाहिणड्ढभरहकूडे, ३ खंडप्पवाय गुहा कूडे, ४ माणिभद्दकूडे, ५, इढवेय
૧૪
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org